Declension table of ?dadhṛñjvas

Deva

NeuterSingularDualPlural
Nominativedadhṛñjvat dadhṛñjuṣī dadhṛñjvāṃsi
Vocativedadhṛñjvat dadhṛñjuṣī dadhṛñjvāṃsi
Accusativedadhṛñjvat dadhṛñjuṣī dadhṛñjvāṃsi
Instrumentaldadhṛñjuṣā dadhṛñjvadbhyām dadhṛñjvadbhiḥ
Dativedadhṛñjuṣe dadhṛñjvadbhyām dadhṛñjvadbhyaḥ
Ablativedadhṛñjuṣaḥ dadhṛñjvadbhyām dadhṛñjvadbhyaḥ
Genitivedadhṛñjuṣaḥ dadhṛñjuṣoḥ dadhṛñjuṣām
Locativedadhṛñjuṣi dadhṛñjuṣoḥ dadhṛñjvatsu

Compound dadhṛñjvat -

Adverb -dadhṛñjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria