Declension table of ?dhṛṅgya

Deva

NeuterSingularDualPlural
Nominativedhṛṅgyam dhṛṅgye dhṛṅgyāṇi
Vocativedhṛṅgya dhṛṅgye dhṛṅgyāṇi
Accusativedhṛṅgyam dhṛṅgye dhṛṅgyāṇi
Instrumentaldhṛṅgyeṇa dhṛṅgyābhyām dhṛṅgyaiḥ
Dativedhṛṅgyāya dhṛṅgyābhyām dhṛṅgyebhyaḥ
Ablativedhṛṅgyāt dhṛṅgyābhyām dhṛṅgyebhyaḥ
Genitivedhṛṅgyasya dhṛṅgyayoḥ dhṛṅgyāṇām
Locativedhṛṅgye dhṛṅgyayoḥ dhṛṅgyeṣu

Compound dhṛṅgya -

Adverb -dhṛṅgyam -dhṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria