Declension table of ?dhṛñjiṣyat

Deva

MasculineSingularDualPlural
Nominativedhṛñjiṣyan dhṛñjiṣyantau dhṛñjiṣyantaḥ
Vocativedhṛñjiṣyan dhṛñjiṣyantau dhṛñjiṣyantaḥ
Accusativedhṛñjiṣyantam dhṛñjiṣyantau dhṛñjiṣyataḥ
Instrumentaldhṛñjiṣyatā dhṛñjiṣyadbhyām dhṛñjiṣyadbhiḥ
Dativedhṛñjiṣyate dhṛñjiṣyadbhyām dhṛñjiṣyadbhyaḥ
Ablativedhṛñjiṣyataḥ dhṛñjiṣyadbhyām dhṛñjiṣyadbhyaḥ
Genitivedhṛñjiṣyataḥ dhṛñjiṣyatoḥ dhṛñjiṣyatām
Locativedhṛñjiṣyati dhṛñjiṣyatoḥ dhṛñjiṣyatsu

Compound dhṛñjiṣyat -

Adverb -dhṛñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria