Conjugation tables of bhī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhayayāmi bhayayāvaḥ bhayayāmaḥ
Secondbhayayasi bhayayathaḥ bhayayatha
Thirdbhayayati bhayayataḥ bhayayanti


PassiveSingularDualPlural
Firstbheye bheyāvahe bheyāmahe
Secondbheyase bheyethe bheyadhve
Thirdbheyate bheyete bheyante


Imperfect

ActiveSingularDualPlural
Firstabhayayam abhayayāva abhayayāma
Secondabhayayaḥ abhayayatam abhayayata
Thirdabhayayat abhayayatām abhayayan


PassiveSingularDualPlural
Firstabheye abheyāvahi abheyāmahi
Secondabheyathāḥ abheyethām abheyadhvam
Thirdabheyata abheyetām abheyanta


Optative

ActiveSingularDualPlural
Firstbhayayeyam bhayayeva bhayayema
Secondbhayayeḥ bhayayetam bhayayeta
Thirdbhayayet bhayayetām bhayayeyuḥ


PassiveSingularDualPlural
Firstbheyeya bheyevahi bheyemahi
Secondbheyethāḥ bheyeyāthām bheyedhvam
Thirdbheyeta bheyeyātām bheyeran


Imperative

ActiveSingularDualPlural
Firstbhayayāni bhayayāva bhayayāma
Secondbhayaya bhayayatam bhayayata
Thirdbhayayatu bhayayatām bhayayantu


PassiveSingularDualPlural
Firstbheyai bheyāvahai bheyāmahai
Secondbheyasva bheyethām bheyadhvam
Thirdbheyatām bheyetām bheyantām


Future

ActiveSingularDualPlural
Firstbhayayiṣyāmi bhayayiṣyāvaḥ bhayayiṣyāmaḥ
Secondbhayayiṣyasi bhayayiṣyathaḥ bhayayiṣyatha
Thirdbhayayiṣyati bhayayiṣyataḥ bhayayiṣyanti


Conditional

ActiveSingularDualPlural
Firstabhayayiṣyam abhayayiṣyāva abhayayiṣyāma
Secondabhayayiṣyaḥ abhayayiṣyatam abhayayiṣyata
Thirdabhayayiṣyat abhayayiṣyatām abhayayiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstbhayayitāsmi bhayayitāsvaḥ bhayayitāsmaḥ
Secondbhayayitāsi bhayayitāsthaḥ bhayayitāstha
Thirdbhayayitā bhayayitārau bhayayitāraḥ


Injunctive

ActiveSingularDualPlural
Firstbhaiṣam bhaiṣva bhaiṣma
Secondbhaiṣīḥ bhaiṣṭam bhaiṣṭa
Thirdbhaiṣīt bhaiṣṭām bhaiṣuḥ


MiddleSingularDualPlural
Firstbheṣi bheṣvahi bheṣmahi
Secondbheṣṭhāḥ bheṣāthām bheḍhvam
Thirdbheṣṭa bheṣātām bheṣata

Participles

Past Passive Participle
bhayita m. n. bhayitā f.

Past Active Participle
bhayitavat m. n. bhayitavatī f.

Present Active Participle
bhayayat m. n. bhayayantī f.

Present Passive Participle
bheyamāna m. n. bheyamānā f.

Future Active Participle
bhayayiṣyat m. n. bhayayiṣyantī f.

Future Passive Participle
bhayayitavya m. n. bhayayitavyā f.

Future Passive Participle
bheya m. n. bheyā f.

Future Passive Participle
bhayanīya m. n. bhayanīyā f.

Indeclinable forms

Infinitive
bhayayitum

Absolutive
bhayayitvā

Absolutive
-bheya

Periphrastic Perfect
bhayayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhīṣayāmi bhāyayāmi bhīṣayāvaḥ bhāyayāvaḥ bhīṣayāmaḥ bhāyayāmaḥ
Secondbhīṣayasi bhāyayasi bhīṣayathaḥ bhāyayathaḥ bhīṣayatha bhāyayatha
Thirdbhīṣayati bhāyayati bhīṣayataḥ bhāyayataḥ bhīṣayanti bhāyayanti


MiddleSingularDualPlural
Firstbhīṣaye bhāyaye bhīṣayāvahe bhāyayāvahe bhīṣayāmahe bhāyayāmahe
Secondbhīṣayase bhāyayase bhīṣayethe bhāyayethe bhīṣayadhve bhāyayadhve
Thirdbhīṣayate bhāyayate bhīṣayete bhāyayete bhīṣayante bhāyayante


PassiveSingularDualPlural
Firstbhīṣye bhāyye bhīṣyāvahe bhāyyāvahe bhīṣyāmahe bhāyyāmahe
Secondbhīṣyase bhāyyase bhīṣyethe bhāyyethe bhīṣyadhve bhāyyadhve
Thirdbhīṣyate bhāyyate bhīṣyete bhāyyete bhīṣyante bhāyyante


Imperfect

ActiveSingularDualPlural
Firstabhīṣayam abhāyayam abhīṣayāva abhāyayāva abhīṣayāma abhāyayāma
Secondabhīṣayaḥ abhāyayaḥ abhīṣayatam abhāyayatam abhīṣayata abhāyayata
Thirdabhīṣayat abhāyayat abhīṣayatām abhāyayatām abhīṣayan abhāyayan


MiddleSingularDualPlural
Firstabhīṣaye abhāyaye abhīṣayāvahi abhāyayāvahi abhīṣayāmahi abhāyayāmahi
Secondabhīṣayathāḥ abhāyayathāḥ abhīṣayethām abhāyayethām abhīṣayadhvam abhāyayadhvam
Thirdabhīṣayata abhāyayata abhīṣayetām abhāyayetām abhīṣayanta abhāyayanta


PassiveSingularDualPlural
Firstabhīṣye abhāyye abhīṣyāvahi abhāyyāvahi abhīṣyāmahi abhāyyāmahi
Secondabhīṣyathāḥ abhāyyathāḥ abhīṣyethām abhāyyethām abhīṣyadhvam abhāyyadhvam
Thirdabhīṣyata abhāyyata abhīṣyetām abhāyyetām abhīṣyanta abhāyyanta


Optative

ActiveSingularDualPlural
Firstbhīṣayeyam bhāyayeyam bhīṣayeva bhāyayeva bhīṣayema bhāyayema
Secondbhīṣayeḥ bhāyayeḥ bhīṣayetam bhāyayetam bhīṣayeta bhāyayeta
Thirdbhīṣayet bhāyayet bhīṣayetām bhāyayetām bhīṣayeyuḥ bhāyayeyuḥ


MiddleSingularDualPlural
Firstbhīṣayeya bhāyayeya bhīṣayevahi bhāyayevahi bhīṣayemahi bhāyayemahi
Secondbhīṣayethāḥ bhāyayethāḥ bhīṣayeyāthām bhāyayeyāthām bhīṣayedhvam bhāyayedhvam
Thirdbhīṣayeta bhāyayeta bhīṣayeyātām bhāyayeyātām bhīṣayeran bhāyayeran


PassiveSingularDualPlural
Firstbhīṣyeya bhāyyeya bhīṣyevahi bhāyyevahi bhīṣyemahi bhāyyemahi
Secondbhīṣyethāḥ bhāyyethāḥ bhīṣyeyāthām bhāyyeyāthām bhīṣyedhvam bhāyyedhvam
Thirdbhīṣyeta bhāyyeta bhīṣyeyātām bhāyyeyātām bhīṣyeran bhāyyeran


Imperative

ActiveSingularDualPlural
Firstbhīṣayāṇi bhāyayāni bhīṣayāva bhāyayāva bhīṣayāma bhāyayāma
Secondbhīṣaya bhāyaya bhīṣayatam bhāyayatam bhīṣayata bhāyayata
Thirdbhīṣayatu bhāyayatu bhīṣayatām bhāyayatām bhīṣayantu bhāyayantu


MiddleSingularDualPlural
Firstbhīṣayai bhāyayai bhīṣayāvahai bhāyayāvahai bhīṣayāmahai bhāyayāmahai
Secondbhīṣayasva bhāyayasva bhīṣayethām bhāyayethām bhīṣayadhvam bhāyayadhvam
Thirdbhīṣayatām bhāyayatām bhīṣayetām bhāyayetām bhīṣayantām bhāyayantām


PassiveSingularDualPlural
Firstbhīṣyai bhāyyai bhīṣyāvahai bhāyyāvahai bhīṣyāmahai bhāyyāmahai
Secondbhīṣyasva bhāyyasva bhīṣyethām bhāyyethām bhīṣyadhvam bhāyyadhvam
Thirdbhīṣyatām bhāyyatām bhīṣyetām bhāyyetām bhīṣyantām bhāyyantām


Future

ActiveSingularDualPlural
Firstbhīṣayiṣyāmi bhāyayiṣyāmi bhīṣayiṣyāvaḥ bhāyayiṣyāvaḥ bhīṣayiṣyāmaḥ bhāyayiṣyāmaḥ
Secondbhīṣayiṣyasi bhāyayiṣyasi bhīṣayiṣyathaḥ bhāyayiṣyathaḥ bhīṣayiṣyatha bhāyayiṣyatha
Thirdbhīṣayiṣyati bhāyayiṣyati bhīṣayiṣyataḥ bhāyayiṣyataḥ bhīṣayiṣyanti bhāyayiṣyanti


MiddleSingularDualPlural
Firstbhīṣayiṣye bhāyayiṣye bhīṣayiṣyāvahe bhāyayiṣyāvahe bhīṣayiṣyāmahe bhāyayiṣyāmahe
Secondbhīṣayiṣyase bhāyayiṣyase bhīṣayiṣyethe bhāyayiṣyethe bhīṣayiṣyadhve bhāyayiṣyadhve
Thirdbhīṣayiṣyate bhāyayiṣyate bhīṣayiṣyete bhāyayiṣyete bhīṣayiṣyante bhāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhīṣayitāsmi bhāyayitāsmi bhīṣayitāsvaḥ bhāyayitāsvaḥ bhīṣayitāsmaḥ bhāyayitāsmaḥ
Secondbhīṣayitāsi bhāyayitāsi bhīṣayitāsthaḥ bhāyayitāsthaḥ bhīṣayitāstha bhāyayitāstha
Thirdbhīṣayitā bhāyayitā bhīṣayitārau bhāyayitārau bhīṣayitāraḥ bhāyayitāraḥ

Participles

Past Passive Participle
bhīṣita m. n. bhīṣitā f.

Past Passive Participle
bhāyita m. n. bhāyitā f.

Past Active Participle
bhāyitavat m. n. bhāyitavatī f.

Past Active Participle
bhīṣitavat m. n. bhīṣitavatī f.

Present Active Participle
bhīṣayat m. n. bhīṣayantī f.

Present Active Participle
bhāyayat m. n. bhāyayantī f.

Present Middle Participle
bhāyayamāna m. n. bhāyayamānā f.

Present Middle Participle
bhīṣayamāṇa m. n. bhīṣayamāṇā f.

Present Passive Participle
bhīṣyamāṇa m. n. bhīṣyamāṇā f.

Present Passive Participle
bhāyyamāna m. n. bhāyyamānā f.

Future Active Participle
bhāyayiṣyat m. n. bhāyayiṣyantī f.

Future Active Participle
bhīṣayiṣyat m. n. bhīṣayiṣyantī f.

Future Middle Participle
bhīṣayiṣyamāṇa m. n. bhīṣayiṣyamāṇā f.

Future Middle Participle
bhāyayiṣyamāṇa m. n. bhāyayiṣyamāṇā f.

Future Passive Participle
bhāyya m. n. bhāyyā f.

Future Passive Participle
bhāyanīya m. n. bhāyanīyā f.

Future Passive Participle
bhāyayitavya m. n. bhāyayitavyā f.

Future Passive Participle
bhīṣya m. n. bhīṣyā f.

Future Passive Participle
bhīṣaṇīya m. n. bhīṣaṇīyā f.

Future Passive Participle
bhīṣayitavya m. n. bhīṣayitavyā f.

Indeclinable forms

Infinitive
bhīṣayitum

Infinitive
bhāyayitum

Absolutive
bhīṣayitvā

Absolutive
bhāyayitvā

Absolutive
-bhīṣya

Absolutive
-bhāyya

Periphrastic Perfect
bhīṣayām

Periphrastic Perfect
bhāyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria