Declension table of ?bhayayitavya

Deva

NeuterSingularDualPlural
Nominativebhayayitavyam bhayayitavye bhayayitavyāni
Vocativebhayayitavya bhayayitavye bhayayitavyāni
Accusativebhayayitavyam bhayayitavye bhayayitavyāni
Instrumentalbhayayitavyena bhayayitavyābhyām bhayayitavyaiḥ
Dativebhayayitavyāya bhayayitavyābhyām bhayayitavyebhyaḥ
Ablativebhayayitavyāt bhayayitavyābhyām bhayayitavyebhyaḥ
Genitivebhayayitavyasya bhayayitavyayoḥ bhayayitavyānām
Locativebhayayitavye bhayayitavyayoḥ bhayayitavyeṣu

Compound bhayayitavya -

Adverb -bhayayitavyam -bhayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria