Declension table of ?bhayitavat

Deva

MasculineSingularDualPlural
Nominativebhayitavān bhayitavantau bhayitavantaḥ
Vocativebhayitavan bhayitavantau bhayitavantaḥ
Accusativebhayitavantam bhayitavantau bhayitavataḥ
Instrumentalbhayitavatā bhayitavadbhyām bhayitavadbhiḥ
Dativebhayitavate bhayitavadbhyām bhayitavadbhyaḥ
Ablativebhayitavataḥ bhayitavadbhyām bhayitavadbhyaḥ
Genitivebhayitavataḥ bhayitavatoḥ bhayitavatām
Locativebhayitavati bhayitavatoḥ bhayitavatsu

Compound bhayitavat -

Adverb -bhayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria