तिङन्तावली भी१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभययति भययतः भययन्ति
मध्यमभययसि भययथः भययथ
उत्तमभययामि भययावः भययामः


कर्मणिएकद्विबहु
प्रथमभेयते भेयेते भेयन्ते
मध्यमभेयसे भेयेथे भेयध्वे
उत्तमभेये भेयावहे भेयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभययत् अभययताम् अभययन्
मध्यमअभययः अभययतम् अभययत
उत्तमअभययम् अभययाव अभययाम


कर्मणिएकद्विबहु
प्रथमअभेयत अभेयेताम् अभेयन्त
मध्यमअभेयथाः अभेयेथाम् अभेयध्वम्
उत्तमअभेये अभेयावहि अभेयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभययेत् भययेताम् भययेयुः
मध्यमभययेः भययेतम् भययेत
उत्तमभययेयम् भययेव भययेम


कर्मणिएकद्विबहु
प्रथमभेयेत भेयेयाताम् भेयेरन्
मध्यमभेयेथाः भेयेयाथाम् भेयेध्वम्
उत्तमभेयेय भेयेवहि भेयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभययतु भययताम् भययन्तु
मध्यमभयय भययतम् भययत
उत्तमभययानि भययाव भययाम


कर्मणिएकद्विबहु
प्रथमभेयताम् भेयेताम् भेयन्ताम्
मध्यमभेयस्व भेयेथाम् भेयध्वम्
उत्तमभेयै भेयावहै भेयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभययिष्यति भययिष्यतः भययिष्यन्ति
मध्यमभययिष्यसि भययिष्यथः भययिष्यथ
उत्तमभययिष्यामि भययिष्यावः भययिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभययिष्यत् अभययिष्यताम् अभययिष्यन्
मध्यमअभययिष्यः अभययिष्यतम् अभययिष्यत
उत्तमअभययिष्यम् अभययिष्याव अभययिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमभययिता भययितारौ भययितारः
मध्यमभययितासि भययितास्थः भययितास्थ
उत्तमभययितास्मि भययितास्वः भययितास्मः


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमभैषीत् भैष्टाम् भैषुः
मध्यमभैषीः भैष्टम् भैष्ट
उत्तमभैषम् भैष्व भैष्म


आत्मनेपदेएकद्विबहु
प्रथमभेष्ट भेषाताम् भेषत
मध्यमभेष्ठाः भेषाथाम् भेढ्वम्
उत्तमभेषि भेष्वहि भेष्महि

कृदन्त

क्त
भयित m. n. भयिता f.

क्तवतु
भयितवत् m. n. भयितवती f.

शतृ
भययत् m. n. भययन्ती f.

शानच् कर्मणि
भेयमान m. n. भेयमाना f.

लुडादेश पर
भययिष्यत् m. n. भययिष्यन्ती f.

तव्य
भययितव्य m. n. भययितव्या f.

यत्
भेय m. n. भेया f.

अनीयर्
भयनीय m. n. भयनीया f.

अव्यय

तुमुन्
भययितुम्

क्त्वा
भययित्वा

ल्यप्
॰भेय

लिट्
भययाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभीषयति भाययति भीषयतः भाययतः भीषयन्ति भाययन्ति
मध्यमभीषयसि भाययसि भीषयथः भाययथः भीषयथ भाययथ
उत्तमभीषयामि भाययामि भीषयावः भाययावः भीषयामः भाययामः


आत्मनेपदेएकद्विबहु
प्रथमभीषयते भाययते भीषयेते भाययेते भीषयन्ते भाययन्ते
मध्यमभीषयसे भाययसे भीषयेथे भाययेथे भीषयध्वे भाययध्वे
उत्तमभीषये भायये भीषयावहे भाययावहे भीषयामहे भाययामहे


कर्मणिएकद्विबहु
प्रथमभीष्यते भाय्यते भीष्येते भाय्येते भीष्यन्ते भाय्यन्ते
मध्यमभीष्यसे भाय्यसे भीष्येथे भाय्येथे भीष्यध्वे भाय्यध्वे
उत्तमभीष्ये भाय्ये भीष्यावहे भाय्यावहे भीष्यामहे भाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभीषयत् अभाययत् अभीषयताम् अभाययताम् अभीषयन् अभाययन्
मध्यमअभीषयः अभाययः अभीषयतम् अभाययतम् अभीषयत अभाययत
उत्तमअभीषयम् अभाययम् अभीषयाव अभाययाव अभीषयाम अभाययाम


आत्मनेपदेएकद्विबहु
प्रथमअभीषयत अभाययत अभीषयेताम् अभाययेताम् अभीषयन्त अभाययन्त
मध्यमअभीषयथाः अभाययथाः अभीषयेथाम् अभाययेथाम् अभीषयध्वम् अभाययध्वम्
उत्तमअभीषये अभायये अभीषयावहि अभाययावहि अभीषयामहि अभाययामहि


कर्मणिएकद्विबहु
प्रथमअभीष्यत अभाय्यत अभीष्येताम् अभाय्येताम् अभीष्यन्त अभाय्यन्त
मध्यमअभीष्यथाः अभाय्यथाः अभीष्येथाम् अभाय्येथाम् अभीष्यध्वम् अभाय्यध्वम्
उत्तमअभीष्ये अभाय्ये अभीष्यावहि अभाय्यावहि अभीष्यामहि अभाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभीषयेत् भाययेत् भीषयेताम् भाययेताम् भीषयेयुः भाययेयुः
मध्यमभीषयेः भाययेः भीषयेतम् भाययेतम् भीषयेत भाययेत
उत्तमभीषयेयम् भाययेयम् भीषयेव भाययेव भीषयेम भाययेम


आत्मनेपदेएकद्विबहु
प्रथमभीषयेत भाययेत भीषयेयाताम् भाययेयाताम् भीषयेरन् भाययेरन्
मध्यमभीषयेथाः भाययेथाः भीषयेयाथाम् भाययेयाथाम् भीषयेध्वम् भाययेध्वम्
उत्तमभीषयेय भाययेय भीषयेवहि भाययेवहि भीषयेमहि भाययेमहि


कर्मणिएकद्विबहु
प्रथमभीष्येत भाय्येत भीष्येयाताम् भाय्येयाताम् भीष्येरन् भाय्येरन्
मध्यमभीष्येथाः भाय्येथाः भीष्येयाथाम् भाय्येयाथाम् भीष्येध्वम् भाय्येध्वम्
उत्तमभीष्येय भाय्येय भीष्येवहि भाय्येवहि भीष्येमहि भाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभीषयतु भाययतु भीषयताम् भाययताम् भीषयन्तु भाययन्तु
मध्यमभीषय भायय भीषयतम् भाययतम् भीषयत भाययत
उत्तमभीषयाणि भाययानि भीषयाव भाययाव भीषयाम भाययाम


आत्मनेपदेएकद्विबहु
प्रथमभीषयताम् भाययताम् भीषयेताम् भाययेताम् भीषयन्ताम् भाययन्ताम्
मध्यमभीषयस्व भाययस्व भीषयेथाम् भाययेथाम् भीषयध्वम् भाययध्वम्
उत्तमभीषयै भाययै भीषयावहै भाययावहै भीषयामहै भाययामहै


कर्मणिएकद्विबहु
प्रथमभीष्यताम् भाय्यताम् भीष्येताम् भाय्येताम् भीष्यन्ताम् भाय्यन्ताम्
मध्यमभीष्यस्व भाय्यस्व भीष्येथाम् भाय्येथाम् भीष्यध्वम् भाय्यध्वम्
उत्तमभीष्यै भाय्यै भीष्यावहै भाय्यावहै भीष्यामहै भाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभीषयिष्यति भाययिष्यति भीषयिष्यतः भाययिष्यतः भीषयिष्यन्ति भाययिष्यन्ति
मध्यमभीषयिष्यसि भाययिष्यसि भीषयिष्यथः भाययिष्यथः भीषयिष्यथ भाययिष्यथ
उत्तमभीषयिष्यामि भाययिष्यामि भीषयिष्यावः भाययिष्यावः भीषयिष्यामः भाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभीषयिष्यते भाययिष्यते भीषयिष्येते भाययिष्येते भीषयिष्यन्ते भाययिष्यन्ते
मध्यमभीषयिष्यसे भाययिष्यसे भीषयिष्येथे भाययिष्येथे भीषयिष्यध्वे भाययिष्यध्वे
उत्तमभीषयिष्ये भाययिष्ये भीषयिष्यावहे भाययिष्यावहे भीषयिष्यामहे भाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभीषयिता भाययिता भीषयितारौ भाययितारौ भीषयितारः भाययितारः
मध्यमभीषयितासि भाययितासि भीषयितास्थः भाययितास्थः भीषयितास्थ भाययितास्थ
उत्तमभीषयितास्मि भाययितास्मि भीषयितास्वः भाययितास्वः भीषयितास्मः भाययितास्मः

कृदन्त

क्त
भीषित m. n. भीषिता f.

क्त
भायित m. n. भायिता f.

क्तवतु
भायितवत् m. n. भायितवती f.

क्तवतु
भीषितवत् m. n. भीषितवती f.

शतृ
भीषयत् m. n. भीषयन्ती f.

शतृ
भाययत् m. n. भाययन्ती f.

शानच्
भाययमान m. n. भाययमाना f.

शानच्
भीषयमाण m. n. भीषयमाणा f.

शानच् कर्मणि
भीष्यमाण m. n. भीष्यमाणा f.

शानच् कर्मणि
भाय्यमान m. n. भाय्यमाना f.

लुडादेश पर
भाययिष्यत् m. n. भाययिष्यन्ती f.

लुडादेश पर
भीषयिष्यत् m. n. भीषयिष्यन्ती f.

लुडादेश आत्म
भीषयिष्यमाण m. n. भीषयिष्यमाणा f.

लुडादेश आत्म
भाययिष्यमाण m. n. भाययिष्यमाणा f.

यत्
भाय्य m. n. भाय्या f.

अनीयर्
भायनीय m. n. भायनीया f.

तव्य
भाययितव्य m. n. भाययितव्या f.

यत्
भीष्य m. n. भीष्या f.

अनीयर्
भीषणीय m. n. भीषणीया f.

तव्य
भीषयितव्य m. n. भीषयितव्या f.

अव्यय

तुमुन्
भीषयितुम्

तुमुन्
भाययितुम्

क्त्वा
भीषयित्वा

क्त्वा
भाययित्वा

ल्यप्
॰भीष्य

ल्यप्
॰भाय्य

लिट्
भीषयाम्

लिट्
भाययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria