Declension table of ?bhīṣayitavyā

Deva

FeminineSingularDualPlural
Nominativebhīṣayitavyā bhīṣayitavye bhīṣayitavyāḥ
Vocativebhīṣayitavye bhīṣayitavye bhīṣayitavyāḥ
Accusativebhīṣayitavyām bhīṣayitavye bhīṣayitavyāḥ
Instrumentalbhīṣayitavyayā bhīṣayitavyābhyām bhīṣayitavyābhiḥ
Dativebhīṣayitavyāyai bhīṣayitavyābhyām bhīṣayitavyābhyaḥ
Ablativebhīṣayitavyāyāḥ bhīṣayitavyābhyām bhīṣayitavyābhyaḥ
Genitivebhīṣayitavyāyāḥ bhīṣayitavyayoḥ bhīṣayitavyānām
Locativebhīṣayitavyāyām bhīṣayitavyayoḥ bhīṣayitavyāsu

Adverb -bhīṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria