Declension table of ?bhayayat

Deva

NeuterSingularDualPlural
Nominativebhayayat bhayayantī bhayayatī bhayayanti
Vocativebhayayat bhayayantī bhayayatī bhayayanti
Accusativebhayayat bhayayantī bhayayatī bhayayanti
Instrumentalbhayayatā bhayayadbhyām bhayayadbhiḥ
Dativebhayayate bhayayadbhyām bhayayadbhyaḥ
Ablativebhayayataḥ bhayayadbhyām bhayayadbhyaḥ
Genitivebhayayataḥ bhayayatoḥ bhayayatām
Locativebhayayati bhayayatoḥ bhayayatsu

Adverb -bhayayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria