Declension table of ?bhayitavat

Deva

NeuterSingularDualPlural
Nominativebhayitavat bhayitavantī bhayitavatī bhayitavanti
Vocativebhayitavat bhayitavantī bhayitavatī bhayitavanti
Accusativebhayitavat bhayitavantī bhayitavatī bhayitavanti
Instrumentalbhayitavatā bhayitavadbhyām bhayitavadbhiḥ
Dativebhayitavate bhayitavadbhyām bhayitavadbhyaḥ
Ablativebhayitavataḥ bhayitavadbhyām bhayitavadbhyaḥ
Genitivebhayitavataḥ bhayitavatoḥ bhayitavatām
Locativebhayitavati bhayitavatoḥ bhayitavatsu

Adverb -bhayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria