Declension table of ?bhāyyamāna

Deva

MasculineSingularDualPlural
Nominativebhāyyamānaḥ bhāyyamānau bhāyyamānāḥ
Vocativebhāyyamāna bhāyyamānau bhāyyamānāḥ
Accusativebhāyyamānam bhāyyamānau bhāyyamānān
Instrumentalbhāyyamānena bhāyyamānābhyām bhāyyamānaiḥ bhāyyamānebhiḥ
Dativebhāyyamānāya bhāyyamānābhyām bhāyyamānebhyaḥ
Ablativebhāyyamānāt bhāyyamānābhyām bhāyyamānebhyaḥ
Genitivebhāyyamānasya bhāyyamānayoḥ bhāyyamānānām
Locativebhāyyamāne bhāyyamānayoḥ bhāyyamāneṣu

Compound bhāyyamāna -

Adverb -bhāyyamānam -bhāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria