Declension table of ?bhāyayitavya

Deva

MasculineSingularDualPlural
Nominativebhāyayitavyaḥ bhāyayitavyau bhāyayitavyāḥ
Vocativebhāyayitavya bhāyayitavyau bhāyayitavyāḥ
Accusativebhāyayitavyam bhāyayitavyau bhāyayitavyān
Instrumentalbhāyayitavyena bhāyayitavyābhyām bhāyayitavyaiḥ bhāyayitavyebhiḥ
Dativebhāyayitavyāya bhāyayitavyābhyām bhāyayitavyebhyaḥ
Ablativebhāyayitavyāt bhāyayitavyābhyām bhāyayitavyebhyaḥ
Genitivebhāyayitavyasya bhāyayitavyayoḥ bhāyayitavyānām
Locativebhāyayitavye bhāyayitavyayoḥ bhāyayitavyeṣu

Compound bhāyayitavya -

Adverb -bhāyayitavyam -bhāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria