Conjugation tables of ?adhyavaso

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadhyavasoyāmi adhyavasoyāvaḥ adhyavasoyāmaḥ
Secondadhyavasoyasi adhyavasoyathaḥ adhyavasoyatha
Thirdadhyavasoyati adhyavasoyataḥ adhyavasoyanti


MiddleSingularDualPlural
Firstadhyavasoye adhyavasoyāvahe adhyavasoyāmahe
Secondadhyavasoyase adhyavasoyethe adhyavasoyadhve
Thirdadhyavasoyate adhyavasoyete adhyavasoyante


PassiveSingularDualPlural
Firstadhyavasīye adhyavasīyāvahe adhyavasīyāmahe
Secondadhyavasīyase adhyavasīyethe adhyavasīyadhve
Thirdadhyavasīyate adhyavasīyete adhyavasīyante


Imperfect

ActiveSingularDualPlural
Firstādhyavasoyam ādhyavasoyāva ādhyavasoyāma
Secondādhyavasoyaḥ ādhyavasoyatam ādhyavasoyata
Thirdādhyavasoyat ādhyavasoyatām ādhyavasoyan


MiddleSingularDualPlural
Firstādhyavasoye ādhyavasoyāvahi ādhyavasoyāmahi
Secondādhyavasoyathāḥ ādhyavasoyethām ādhyavasoyadhvam
Thirdādhyavasoyata ādhyavasoyetām ādhyavasoyanta


PassiveSingularDualPlural
Firstādhyavasīye ādhyavasīyāvahi ādhyavasīyāmahi
Secondādhyavasīyathāḥ ādhyavasīyethām ādhyavasīyadhvam
Thirdādhyavasīyata ādhyavasīyetām ādhyavasīyanta


Optative

ActiveSingularDualPlural
Firstadhyavasoyeyam adhyavasoyeva adhyavasoyema
Secondadhyavasoyeḥ adhyavasoyetam adhyavasoyeta
Thirdadhyavasoyet adhyavasoyetām adhyavasoyeyuḥ


MiddleSingularDualPlural
Firstadhyavasoyeya adhyavasoyevahi adhyavasoyemahi
Secondadhyavasoyethāḥ adhyavasoyeyāthām adhyavasoyedhvam
Thirdadhyavasoyeta adhyavasoyeyātām adhyavasoyeran


PassiveSingularDualPlural
Firstadhyavasīyeya adhyavasīyevahi adhyavasīyemahi
Secondadhyavasīyethāḥ adhyavasīyeyāthām adhyavasīyedhvam
Thirdadhyavasīyeta adhyavasīyeyātām adhyavasīyeran


Imperative

ActiveSingularDualPlural
Firstadhyavasoyāni adhyavasoyāva adhyavasoyāma
Secondadhyavasoya adhyavasoyatam adhyavasoyata
Thirdadhyavasoyatu adhyavasoyatām adhyavasoyantu


MiddleSingularDualPlural
Firstadhyavasoyai adhyavasoyāvahai adhyavasoyāmahai
Secondadhyavasoyasva adhyavasoyethām adhyavasoyadhvam
Thirdadhyavasoyatām adhyavasoyetām adhyavasoyantām


PassiveSingularDualPlural
Firstadhyavasīyai adhyavasīyāvahai adhyavasīyāmahai
Secondadhyavasīyasva adhyavasīyethām adhyavasīyadhvam
Thirdadhyavasīyatām adhyavasīyetām adhyavasīyantām


Future

ActiveSingularDualPlural
Firstadhyavasaviṣyāmi adhyavasaviṣyāvaḥ adhyavasaviṣyāmaḥ
Secondadhyavasaviṣyasi adhyavasaviṣyathaḥ adhyavasaviṣyatha
Thirdadhyavasaviṣyati adhyavasaviṣyataḥ adhyavasaviṣyanti


MiddleSingularDualPlural
Firstadhyavasaviṣye adhyavasaviṣyāvahe adhyavasaviṣyāmahe
Secondadhyavasaviṣyase adhyavasaviṣyethe adhyavasaviṣyadhve
Thirdadhyavasaviṣyate adhyavasaviṣyete adhyavasaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstadhyavasavitāsmi adhyavasavitāsvaḥ adhyavasavitāsmaḥ
Secondadhyavasavitāsi adhyavasavitāsthaḥ adhyavasavitāstha
Thirdadhyavasavitā adhyavasavitārau adhyavasavitāraḥ


Perfect

ActiveSingularDualPlural
Firstanadhyavasau anadhyavasiva anadhyavasima
Secondanadhyavasitha anadhyavasātha anadhyavasathuḥ anadhyavasa
Thirdanadhyavasau anadhyavasatuḥ anadhyavasuḥ


MiddleSingularDualPlural
Firstanadhyavase anadhyavasivahe anadhyavasimahe
Secondanadhyavasiṣe anadhyavasāthe anadhyavasidhve
Thirdanadhyavase anadhyavasāte anadhyavasire


Benedictive

ActiveSingularDualPlural
Firstadhyavasīyāsam adhyavasīyāsva adhyavasīyāsma
Secondadhyavasīyāḥ adhyavasīyāstam adhyavasīyāsta
Thirdadhyavasīyāt adhyavasīyāstām adhyavasīyāsuḥ

Participles

Past Passive Participle
adhyavasīta m. n. adhyavasītā f.

Past Active Participle
adhyavasītavat m. n. adhyavasītavatī f.

Present Active Participle
adhyavasoyat m. n. adhyavasoyantī f.

Present Middle Participle
adhyavasoyamāna m. n. adhyavasoyamānā f.

Present Passive Participle
adhyavasīyamāna m. n. adhyavasīyamānā f.

Future Active Participle
adhyavasaviṣyat m. n. adhyavasaviṣyantī f.

Future Middle Participle
adhyavasaviṣyamāṇa m. n. adhyavasaviṣyamāṇā f.

Future Passive Participle
adhyavasavitavya m. n. adhyavasavitavyā f.

Future Passive Participle
adhyavaseya m. n. adhyavaseyā f.

Future Passive Participle
adhyavasavanīya m. n. adhyavasavanīyā f.

Perfect Active Participle
anadhyavasvas m. n. anadhyavasuṣī f.

Perfect Middle Participle
anadhyavasāna m. n. anadhyavasānā f.

Indeclinable forms

Infinitive
adhyavasavitum

Absolutive
adhyavasītvā

Absolutive
-adhyavasīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria