Declension table of ?anadhyavasvas

Deva

NeuterSingularDualPlural
Nominativeanadhyavasvat anadhyavasuṣī anadhyavasvāṃsi
Vocativeanadhyavasvat anadhyavasuṣī anadhyavasvāṃsi
Accusativeanadhyavasvat anadhyavasuṣī anadhyavasvāṃsi
Instrumentalanadhyavasuṣā anadhyavasvadbhyām anadhyavasvadbhiḥ
Dativeanadhyavasuṣe anadhyavasvadbhyām anadhyavasvadbhyaḥ
Ablativeanadhyavasuṣaḥ anadhyavasvadbhyām anadhyavasvadbhyaḥ
Genitiveanadhyavasuṣaḥ anadhyavasuṣoḥ anadhyavasuṣām
Locativeanadhyavasuṣi anadhyavasuṣoḥ anadhyavasvatsu

Compound anadhyavasvat -

Adverb -anadhyavasvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria