Declension table of ?adhyavasīyamāna

Deva

MasculineSingularDualPlural
Nominativeadhyavasīyamānaḥ adhyavasīyamānau adhyavasīyamānāḥ
Vocativeadhyavasīyamāna adhyavasīyamānau adhyavasīyamānāḥ
Accusativeadhyavasīyamānam adhyavasīyamānau adhyavasīyamānān
Instrumentaladhyavasīyamānena adhyavasīyamānābhyām adhyavasīyamānaiḥ adhyavasīyamānebhiḥ
Dativeadhyavasīyamānāya adhyavasīyamānābhyām adhyavasīyamānebhyaḥ
Ablativeadhyavasīyamānāt adhyavasīyamānābhyām adhyavasīyamānebhyaḥ
Genitiveadhyavasīyamānasya adhyavasīyamānayoḥ adhyavasīyamānānām
Locativeadhyavasīyamāne adhyavasīyamānayoḥ adhyavasīyamāneṣu

Compound adhyavasīyamāna -

Adverb -adhyavasīyamānam -adhyavasīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria