Declension table of ?adhyavasītavatī

Deva

FeminineSingularDualPlural
Nominativeadhyavasītavatī adhyavasītavatyau adhyavasītavatyaḥ
Vocativeadhyavasītavati adhyavasītavatyau adhyavasītavatyaḥ
Accusativeadhyavasītavatīm adhyavasītavatyau adhyavasītavatīḥ
Instrumentaladhyavasītavatyā adhyavasītavatībhyām adhyavasītavatībhiḥ
Dativeadhyavasītavatyai adhyavasītavatībhyām adhyavasītavatībhyaḥ
Ablativeadhyavasītavatyāḥ adhyavasītavatībhyām adhyavasītavatībhyaḥ
Genitiveadhyavasītavatyāḥ adhyavasītavatyoḥ adhyavasītavatīnām
Locativeadhyavasītavatyām adhyavasītavatyoḥ adhyavasītavatīṣu

Compound adhyavasītavati - adhyavasītavatī -

Adverb -adhyavasītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria