Declension table of ?adhyavasaviṣyat

Deva

NeuterSingularDualPlural
Nominativeadhyavasaviṣyat adhyavasaviṣyantī adhyavasaviṣyatī adhyavasaviṣyanti
Vocativeadhyavasaviṣyat adhyavasaviṣyantī adhyavasaviṣyatī adhyavasaviṣyanti
Accusativeadhyavasaviṣyat adhyavasaviṣyantī adhyavasaviṣyatī adhyavasaviṣyanti
Instrumentaladhyavasaviṣyatā adhyavasaviṣyadbhyām adhyavasaviṣyadbhiḥ
Dativeadhyavasaviṣyate adhyavasaviṣyadbhyām adhyavasaviṣyadbhyaḥ
Ablativeadhyavasaviṣyataḥ adhyavasaviṣyadbhyām adhyavasaviṣyadbhyaḥ
Genitiveadhyavasaviṣyataḥ adhyavasaviṣyatoḥ adhyavasaviṣyatām
Locativeadhyavasaviṣyati adhyavasaviṣyatoḥ adhyavasaviṣyatsu

Adverb -adhyavasaviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria