Declension table of ?adhyavasavanīya

Deva

NeuterSingularDualPlural
Nominativeadhyavasavanīyam adhyavasavanīye adhyavasavanīyāni
Vocativeadhyavasavanīya adhyavasavanīye adhyavasavanīyāni
Accusativeadhyavasavanīyam adhyavasavanīye adhyavasavanīyāni
Instrumentaladhyavasavanīyena adhyavasavanīyābhyām adhyavasavanīyaiḥ
Dativeadhyavasavanīyāya adhyavasavanīyābhyām adhyavasavanīyebhyaḥ
Ablativeadhyavasavanīyāt adhyavasavanīyābhyām adhyavasavanīyebhyaḥ
Genitiveadhyavasavanīyasya adhyavasavanīyayoḥ adhyavasavanīyānām
Locativeadhyavasavanīye adhyavasavanīyayoḥ adhyavasavanīyeṣu

Compound adhyavasavanīya -

Adverb -adhyavasavanīyam -adhyavasavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria