Declension table of ?adhyavasīyamānā

Deva

FeminineSingularDualPlural
Nominativeadhyavasīyamānā adhyavasīyamāne adhyavasīyamānāḥ
Vocativeadhyavasīyamāne adhyavasīyamāne adhyavasīyamānāḥ
Accusativeadhyavasīyamānām adhyavasīyamāne adhyavasīyamānāḥ
Instrumentaladhyavasīyamānayā adhyavasīyamānābhyām adhyavasīyamānābhiḥ
Dativeadhyavasīyamānāyai adhyavasīyamānābhyām adhyavasīyamānābhyaḥ
Ablativeadhyavasīyamānāyāḥ adhyavasīyamānābhyām adhyavasīyamānābhyaḥ
Genitiveadhyavasīyamānāyāḥ adhyavasīyamānayoḥ adhyavasīyamānānām
Locativeadhyavasīyamānāyām adhyavasīyamānayoḥ adhyavasīyamānāsu

Adverb -adhyavasīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria