तिङन्तावली ?अध्यवसो

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसोयति अध्यवसोयतः अध्यवसोयन्ति
मध्यमअध्यवसोयसि अध्यवसोयथः अध्यवसोयथ
उत्तमअध्यवसोयामि अध्यवसोयावः अध्यवसोयामः


आत्मनेपदेएकद्विबहु
प्रथमअध्यवसोयते अध्यवसोयेते अध्यवसोयन्ते
मध्यमअध्यवसोयसे अध्यवसोयेथे अध्यवसोयध्वे
उत्तमअध्यवसोये अध्यवसोयावहे अध्यवसोयामहे


कर्मणिएकद्विबहु
प्रथमअध्यवसीयते अध्यवसीयेते अध्यवसीयन्ते
मध्यमअध्यवसीयसे अध्यवसीयेथे अध्यवसीयध्वे
उत्तमअध्यवसीये अध्यवसीयावहे अध्यवसीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआध्यवसोयत् आध्यवसोयताम् आध्यवसोयन्
मध्यमआध्यवसोयः आध्यवसोयतम् आध्यवसोयत
उत्तमआध्यवसोयम् आध्यवसोयाव आध्यवसोयाम


आत्मनेपदेएकद्विबहु
प्रथमआध्यवसोयत आध्यवसोयेताम् आध्यवसोयन्त
मध्यमआध्यवसोयथाः आध्यवसोयेथाम् आध्यवसोयध्वम्
उत्तमआध्यवसोये आध्यवसोयावहि आध्यवसोयामहि


कर्मणिएकद्विबहु
प्रथमआध्यवसीयत आध्यवसीयेताम् आध्यवसीयन्त
मध्यमआध्यवसीयथाः आध्यवसीयेथाम् आध्यवसीयध्वम्
उत्तमआध्यवसीये आध्यवसीयावहि आध्यवसीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसोयेत् अध्यवसोयेताम् अध्यवसोयेयुः
मध्यमअध्यवसोयेः अध्यवसोयेतम् अध्यवसोयेत
उत्तमअध्यवसोयेयम् अध्यवसोयेव अध्यवसोयेम


आत्मनेपदेएकद्विबहु
प्रथमअध्यवसोयेत अध्यवसोयेयाताम् अध्यवसोयेरन्
मध्यमअध्यवसोयेथाः अध्यवसोयेयाथाम् अध्यवसोयेध्वम्
उत्तमअध्यवसोयेय अध्यवसोयेवहि अध्यवसोयेमहि


कर्मणिएकद्विबहु
प्रथमअध्यवसीयेत अध्यवसीयेयाताम् अध्यवसीयेरन्
मध्यमअध्यवसीयेथाः अध्यवसीयेयाथाम् अध्यवसीयेध्वम्
उत्तमअध्यवसीयेय अध्यवसीयेवहि अध्यवसीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसोयतु अध्यवसोयताम् अध्यवसोयन्तु
मध्यमअध्यवसोय अध्यवसोयतम् अध्यवसोयत
उत्तमअध्यवसोयानि अध्यवसोयाव अध्यवसोयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्यवसोयताम् अध्यवसोयेताम् अध्यवसोयन्ताम्
मध्यमअध्यवसोयस्व अध्यवसोयेथाम् अध्यवसोयध्वम्
उत्तमअध्यवसोयै अध्यवसोयावहै अध्यवसोयामहै


कर्मणिएकद्विबहु
प्रथमअध्यवसीयताम् अध्यवसीयेताम् अध्यवसीयन्ताम्
मध्यमअध्यवसीयस्व अध्यवसीयेथाम् अध्यवसीयध्वम्
उत्तमअध्यवसीयै अध्यवसीयावहै अध्यवसीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसविष्यति अध्यवसविष्यतः अध्यवसविष्यन्ति
मध्यमअध्यवसविष्यसि अध्यवसविष्यथः अध्यवसविष्यथ
उत्तमअध्यवसविष्यामि अध्यवसविष्यावः अध्यवसविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअध्यवसविष्यते अध्यवसविष्येते अध्यवसविष्यन्ते
मध्यमअध्यवसविष्यसे अध्यवसविष्येथे अध्यवसविष्यध्वे
उत्तमअध्यवसविष्ये अध्यवसविष्यावहे अध्यवसविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसविता अध्यवसवितारौ अध्यवसवितारः
मध्यमअध्यवसवितासि अध्यवसवितास्थः अध्यवसवितास्थ
उत्तमअध्यवसवितास्मि अध्यवसवितास्वः अध्यवसवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनध्यवसौ अनध्यवसतुः अनध्यवसुः
मध्यमअनध्यवसिथ अनध्यवसाथ अनध्यवसथुः अनध्यवस
उत्तमअनध्यवसौ अनध्यवसिव अनध्यवसिम


आत्मनेपदेएकद्विबहु
प्रथमअनध्यवसे अनध्यवसाते अनध्यवसिरे
मध्यमअनध्यवसिषे अनध्यवसाथे अनध्यवसिध्वे
उत्तमअनध्यवसे अनध्यवसिवहे अनध्यवसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअध्यवसीयात् अध्यवसीयास्ताम् अध्यवसीयासुः
मध्यमअध्यवसीयाः अध्यवसीयास्तम् अध्यवसीयास्त
उत्तमअध्यवसीयासम् अध्यवसीयास्व अध्यवसीयास्म

कृदन्त

क्त
अध्यवसीत m. n. अध्यवसीता f.

क्तवतु
अध्यवसीतवत् m. n. अध्यवसीतवती f.

शतृ
अध्यवसोयत् m. n. अध्यवसोयन्ती f.

शानच्
अध्यवसोयमान m. n. अध्यवसोयमाना f.

शानच् कर्मणि
अध्यवसीयमान m. n. अध्यवसीयमाना f.

लुडादेश पर
अध्यवसविष्यत् m. n. अध्यवसविष्यन्ती f.

लुडादेश आत्म
अध्यवसविष्यमाण m. n. अध्यवसविष्यमाणा f.

तव्य
अध्यवसवितव्य m. n. अध्यवसवितव्या f.

यत्
अध्यवसेय m. n. अध्यवसेया f.

अनीयर्
अध्यवसवनीय m. n. अध्यवसवनीया f.

लिडादेश पर
अनध्यवस्वस् m. n. अनध्यवसुषी f.

लिडादेश आत्म
अनध्यवसान m. n. अनध्यवसाना f.

अव्यय

तुमुन्
अध्यवसवितुम्

क्त्वा
अध्यवसीत्वा

ल्यप्
॰अध्यवसीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria