Declension table of ?adhyavasavanīyā

Deva

FeminineSingularDualPlural
Nominativeadhyavasavanīyā adhyavasavanīye adhyavasavanīyāḥ
Vocativeadhyavasavanīye adhyavasavanīye adhyavasavanīyāḥ
Accusativeadhyavasavanīyām adhyavasavanīye adhyavasavanīyāḥ
Instrumentaladhyavasavanīyayā adhyavasavanīyābhyām adhyavasavanīyābhiḥ
Dativeadhyavasavanīyāyai adhyavasavanīyābhyām adhyavasavanīyābhyaḥ
Ablativeadhyavasavanīyāyāḥ adhyavasavanīyābhyām adhyavasavanīyābhyaḥ
Genitiveadhyavasavanīyāyāḥ adhyavasavanīyayoḥ adhyavasavanīyānām
Locativeadhyavasavanīyāyām adhyavasavanīyayoḥ adhyavasavanīyāsu

Adverb -adhyavasavanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria