✓ Show Summary of Solutions
Input:
kavitvam kiyadaunnatyam cintāmaṇimanīṣiṇaḥ nipītakālakūṭasyaharasyevāhikhelanam Sentence: कवित्वम् कियदौन्नत्यम् चिन्तामणिमनीषिणः निपीतकालकूटस्यहरस्येवाहिखेलनम् may be analysed as: Solution 1 : ✓ [ kavitvam
[ kiyat
[ aunnatyam
[ cintā
[ maṇi
[ manīṣiṇaḥ
[ nipīta
[ kāla
[ kūṭasya
[ harasya
[ iva
[ ahi
[ khelanam
Solution 2 : ✓ [ kavitvam
[ kiyat
[ aunnatyam
[ cintā
[ maṇi
[ manīṣiṇaḥ
[ nipīta
[ kālakūṭasya
[ harasya
[ iva
[ ahi
[ khelanam
|