Conjugation tables of śyāma

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśyāmāye śyāmāyāvahe śyāmāyāmahe
Secondśyāmāyase śyāmāyethe śyāmāyadhve
Thirdśyāmāyate śyāmāyete śyāmāyante


Imperfect

MiddleSingularDualPlural
Firstaśyāmāye aśyāmāyāvahi aśyāmāyāmahi
Secondaśyāmāyathāḥ aśyāmāyethām aśyāmāyadhvam
Thirdaśyāmāyata aśyāmāyetām aśyāmāyanta


Optative

MiddleSingularDualPlural
Firstśyāmāyeya śyāmāyevahi śyāmāyemahi
Secondśyāmāyethāḥ śyāmāyeyāthām śyāmāyedhvam
Thirdśyāmāyeta śyāmāyeyātām śyāmāyeran


Imperative

MiddleSingularDualPlural
Firstśyāmāyai śyāmāyāvahai śyāmāyāmahai
Secondśyāmāyasva śyāmāyethām śyāmāyadhvam
Thirdśyāmāyatām śyāmāyetām śyāmāyantām


Future

ActiveSingularDualPlural
Firstśyāmāyiṣyāmi śyāmāyiṣyāvaḥ śyāmāyiṣyāmaḥ
Secondśyāmāyiṣyasi śyāmāyiṣyathaḥ śyāmāyiṣyatha
Thirdśyāmāyiṣyati śyāmāyiṣyataḥ śyāmāyiṣyanti


MiddleSingularDualPlural
Firstśyāmāyiṣye śyāmāyiṣyāvahe śyāmāyiṣyāmahe
Secondśyāmāyiṣyase śyāmāyiṣyethe śyāmāyiṣyadhve
Thirdśyāmāyiṣyate śyāmāyiṣyete śyāmāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśyāmāyitāsmi śyāmāyitāsvaḥ śyāmāyitāsmaḥ
Secondśyāmāyitāsi śyāmāyitāsthaḥ śyāmāyitāstha
Thirdśyāmāyitā śyāmāyitārau śyāmāyitāraḥ

Participles

Past Passive Participle
śyāmita m. n. śyāmitā f.

Past Active Participle
śyāmitavat m. n. śyāmitavatī f.

Present Middle Participle
śyāmāyamāna m. n. śyāmāyamānā f.

Future Active Participle
śyāmāyiṣyat m. n. śyāmāyiṣyantī f.

Future Middle Participle
śyāmāyiṣyamāṇa m. n. śyāmāyiṣyamāṇā f.

Future Passive Participle
śyāmāyitavya m. n. śyāmāyitavyā f.

Indeclinable forms

Infinitive
śyāmāyitum

Absolutive
śyāmāyitvā

Periphrastic Perfect
śyāmāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria