Declension table of ?śyāmita

Deva

MasculineSingularDualPlural
Nominativeśyāmitaḥ śyāmitau śyāmitāḥ
Vocativeśyāmita śyāmitau śyāmitāḥ
Accusativeśyāmitam śyāmitau śyāmitān
Instrumentalśyāmitena śyāmitābhyām śyāmitaiḥ śyāmitebhiḥ
Dativeśyāmitāya śyāmitābhyām śyāmitebhyaḥ
Ablativeśyāmitāt śyāmitābhyām śyāmitebhyaḥ
Genitiveśyāmitasya śyāmitayoḥ śyāmitānām
Locativeśyāmite śyāmitayoḥ śyāmiteṣu

Compound śyāmita -

Adverb -śyāmitam -śyāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria