Declension table of ?śyāmitavatī

Deva

FeminineSingularDualPlural
Nominativeśyāmitavatī śyāmitavatyau śyāmitavatyaḥ
Vocativeśyāmitavati śyāmitavatyau śyāmitavatyaḥ
Accusativeśyāmitavatīm śyāmitavatyau śyāmitavatīḥ
Instrumentalśyāmitavatyā śyāmitavatībhyām śyāmitavatībhiḥ
Dativeśyāmitavatyai śyāmitavatībhyām śyāmitavatībhyaḥ
Ablativeśyāmitavatyāḥ śyāmitavatībhyām śyāmitavatībhyaḥ
Genitiveśyāmitavatyāḥ śyāmitavatyoḥ śyāmitavatīnām
Locativeśyāmitavatyām śyāmitavatyoḥ śyāmitavatīṣu

Compound śyāmitavati - śyāmitavatī -

Adverb -śyāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria