Declension table of ?śyāmāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśyāmāyiṣyan śyāmāyiṣyantau śyāmāyiṣyantaḥ
Vocativeśyāmāyiṣyan śyāmāyiṣyantau śyāmāyiṣyantaḥ
Accusativeśyāmāyiṣyantam śyāmāyiṣyantau śyāmāyiṣyataḥ
Instrumentalśyāmāyiṣyatā śyāmāyiṣyadbhyām śyāmāyiṣyadbhiḥ
Dativeśyāmāyiṣyate śyāmāyiṣyadbhyām śyāmāyiṣyadbhyaḥ
Ablativeśyāmāyiṣyataḥ śyāmāyiṣyadbhyām śyāmāyiṣyadbhyaḥ
Genitiveśyāmāyiṣyataḥ śyāmāyiṣyatoḥ śyāmāyiṣyatām
Locativeśyāmāyiṣyati śyāmāyiṣyatoḥ śyāmāyiṣyatsu

Compound śyāmāyiṣyat -

Adverb -śyāmāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria