Declension table of ?śyāmita

Deva

NeuterSingularDualPlural
Nominativeśyāmitam śyāmite śyāmitāni
Vocativeśyāmita śyāmite śyāmitāni
Accusativeśyāmitam śyāmite śyāmitāni
Instrumentalśyāmitena śyāmitābhyām śyāmitaiḥ
Dativeśyāmitāya śyāmitābhyām śyāmitebhyaḥ
Ablativeśyāmitāt śyāmitābhyām śyāmitebhyaḥ
Genitiveśyāmitasya śyāmitayoḥ śyāmitānām
Locativeśyāmite śyāmitayoḥ śyāmiteṣu

Compound śyāmita -

Adverb -śyāmitam -śyāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria