तिङन्तावली
श्याम
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्यामायते
श्यामायेते
श्यामायन्ते
मध्यम
श्यामायसे
श्यामायेथे
श्यामायध्वे
उत्तम
श्यामाये
श्यामायावहे
श्यामायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्यामायत
अश्यामायेताम्
अश्यामायन्त
मध्यम
अश्यामायथाः
अश्यामायेथाम्
अश्यामायध्वम्
उत्तम
अश्यामाये
अश्यामायावहि
अश्यामायामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्यामायेत
श्यामायेयाताम्
श्यामायेरन्
मध्यम
श्यामायेथाः
श्यामायेयाथाम्
श्यामायेध्वम्
उत्तम
श्यामायेय
श्यामायेवहि
श्यामायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्यामायताम्
श्यामायेताम्
श्यामायन्ताम्
मध्यम
श्यामायस्व
श्यामायेथाम्
श्यामायध्वम्
उत्तम
श्यामायै
श्यामायावहै
श्यामायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्यामायिष्यति
श्यामायिष्यतः
श्यामायिष्यन्ति
मध्यम
श्यामायिष्यसि
श्यामायिष्यथः
श्यामायिष्यथ
उत्तम
श्यामायिष्यामि
श्यामायिष्यावः
श्यामायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्यामायिष्यते
श्यामायिष्येते
श्यामायिष्यन्ते
मध्यम
श्यामायिष्यसे
श्यामायिष्येथे
श्यामायिष्यध्वे
उत्तम
श्यामायिष्ये
श्यामायिष्यावहे
श्यामायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्यामायिता
श्यामायितारौ
श्यामायितारः
मध्यम
श्यामायितासि
श्यामायितास्थः
श्यामायितास्थ
उत्तम
श्यामायितास्मि
श्यामायितास्वः
श्यामायितास्मः
कृदन्त
क्त
श्यामित
m.
n.
श्यामिता
f.
क्तवतु
श्यामितवत्
m.
n.
श्यामितवती
f.
शानच्
श्यामायमान
m.
n.
श्यामायमाना
f.
लुडादेश पर
श्यामायिष्यत्
m.
n.
श्यामायिष्यन्ती
f.
लुडादेश आत्म
श्यामायिष्यमाण
m.
n.
श्यामायिष्यमाणा
f.
तव्य
श्यामायितव्य
m.
n.
श्यामायितव्या
f.
अव्यय
तुमुन्
श्यामायितुम्
क्त्वा
श्यामायित्वा
लिट्
श्यामायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025