Declension table of ?śyāmāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśyāmāyiṣyamāṇam śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāni
Vocativeśyāmāyiṣyamāṇa śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāni
Accusativeśyāmāyiṣyamāṇam śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāni
Instrumentalśyāmāyiṣyamāṇena śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇaiḥ
Dativeśyāmāyiṣyamāṇāya śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇebhyaḥ
Ablativeśyāmāyiṣyamāṇāt śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇebhyaḥ
Genitiveśyāmāyiṣyamāṇasya śyāmāyiṣyamāṇayoḥ śyāmāyiṣyamāṇānām
Locativeśyāmāyiṣyamāṇe śyāmāyiṣyamāṇayoḥ śyāmāyiṣyamāṇeṣu

Compound śyāmāyiṣyamāṇa -

Adverb -śyāmāyiṣyamāṇam -śyāmāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria