Declension table of ?śyāmāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśyāmāyiṣyamāṇā śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāḥ
Vocativeśyāmāyiṣyamāṇe śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāḥ
Accusativeśyāmāyiṣyamāṇām śyāmāyiṣyamāṇe śyāmāyiṣyamāṇāḥ
Instrumentalśyāmāyiṣyamāṇayā śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇābhiḥ
Dativeśyāmāyiṣyamāṇāyai śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇābhyaḥ
Ablativeśyāmāyiṣyamāṇāyāḥ śyāmāyiṣyamāṇābhyām śyāmāyiṣyamāṇābhyaḥ
Genitiveśyāmāyiṣyamāṇāyāḥ śyāmāyiṣyamāṇayoḥ śyāmāyiṣyamāṇānām
Locativeśyāmāyiṣyamāṇāyām śyāmāyiṣyamāṇayoḥ śyāmāyiṣyamāṇāsu

Adverb -śyāmāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria