Conjugation tables of ślāgh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstślāghe ślāghāvahe ślāghāmahe
Secondślāghase ślāghethe ślāghadhve
Thirdślāghate ślāghete ślāghante


PassiveSingularDualPlural
Firstślāghye ślāghyāvahe ślāghyāmahe
Secondślāghyase ślāghyethe ślāghyadhve
Thirdślāghyate ślāghyete ślāghyante


Imperfect

MiddleSingularDualPlural
Firstaślāghe aślāghāvahi aślāghāmahi
Secondaślāghathāḥ aślāghethām aślāghadhvam
Thirdaślāghata aślāghetām aślāghanta


PassiveSingularDualPlural
Firstaślāghye aślāghyāvahi aślāghyāmahi
Secondaślāghyathāḥ aślāghyethām aślāghyadhvam
Thirdaślāghyata aślāghyetām aślāghyanta


Optative

MiddleSingularDualPlural
Firstślāgheya ślāghevahi ślāghemahi
Secondślāghethāḥ ślāgheyāthām ślāghedhvam
Thirdślāgheta ślāgheyātām ślāgheran


PassiveSingularDualPlural
Firstślāghyeya ślāghyevahi ślāghyemahi
Secondślāghyethāḥ ślāghyeyāthām ślāghyedhvam
Thirdślāghyeta ślāghyeyātām ślāghyeran


Imperative

MiddleSingularDualPlural
Firstślāghai ślāghāvahai ślāghāmahai
Secondślāghasva ślāghethām ślāghadhvam
Thirdślāghatām ślāghetām ślāghantām


PassiveSingularDualPlural
Firstślāghyai ślāghyāvahai ślāghyāmahai
Secondślāghyasva ślāghyethām ślāghyadhvam
Thirdślāghyatām ślāghyetām ślāghyantām


Future

MiddleSingularDualPlural
Firstślāghiṣye ślāghiṣyāvahe ślāghiṣyāmahe
Secondślāghiṣyase ślāghiṣyethe ślāghiṣyadhve
Thirdślāghiṣyate ślāghiṣyete ślāghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstślāghitāsmi ślāghitāsvaḥ ślāghitāsmaḥ
Secondślāghitāsi ślāghitāsthaḥ ślāghitāstha
Thirdślāghitā ślāghitārau ślāghitāraḥ


Perfect

MiddleSingularDualPlural
Firstśaślāghe śaślāghivahe śaślāghimahe
Secondśaślāghiṣe śaślāghāthe śaślāghidhve
Thirdśaślāghe śaślāghāte śaślāghire


Benedictive

ActiveSingularDualPlural
Firstślāghyāsam ślāghyāsva ślāghyāsma
Secondślāghyāḥ ślāghyāstam ślāghyāsta
Thirdślāghyāt ślāghyāstām ślāghyāsuḥ

Participles

Past Passive Participle
ślāghita m. n. ślāghitā f.

Past Active Participle
ślāghitavat m. n. ślāghitavatī f.

Present Middle Participle
ślāghamāna m. n. ślāghamānā f.

Present Passive Participle
ślāghyamāna m. n. ślāghyamānā f.

Future Middle Participle
ślāghiṣyamāṇa m. n. ślāghiṣyamāṇā f.

Future Passive Participle
ślāghitavya m. n. ślāghitavyā f.

Future Passive Participle
ślāghya m. n. ślāghyā f.

Future Passive Participle
ślāghanīya m. n. ślāghanīyā f.

Perfect Middle Participle
śaślāghāna m. n. śaślāghānā f.

Indeclinable forms

Infinitive
ślāghitum

Absolutive
ślāghitvā

Absolutive
-ślāghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria