Declension table of ?ślāghanīya

Deva

NeuterSingularDualPlural
Nominativeślāghanīyam ślāghanīye ślāghanīyāni
Vocativeślāghanīya ślāghanīye ślāghanīyāni
Accusativeślāghanīyam ślāghanīye ślāghanīyāni
Instrumentalślāghanīyena ślāghanīyābhyām ślāghanīyaiḥ
Dativeślāghanīyāya ślāghanīyābhyām ślāghanīyebhyaḥ
Ablativeślāghanīyāt ślāghanīyābhyām ślāghanīyebhyaḥ
Genitiveślāghanīyasya ślāghanīyayoḥ ślāghanīyānām
Locativeślāghanīye ślāghanīyayoḥ ślāghanīyeṣu

Compound ślāghanīya -

Adverb -ślāghanīyam -ślāghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria