Declension table of ?ślāghitavyā

Deva

FeminineSingularDualPlural
Nominativeślāghitavyā ślāghitavye ślāghitavyāḥ
Vocativeślāghitavye ślāghitavye ślāghitavyāḥ
Accusativeślāghitavyām ślāghitavye ślāghitavyāḥ
Instrumentalślāghitavyayā ślāghitavyābhyām ślāghitavyābhiḥ
Dativeślāghitavyāyai ślāghitavyābhyām ślāghitavyābhyaḥ
Ablativeślāghitavyāyāḥ ślāghitavyābhyām ślāghitavyābhyaḥ
Genitiveślāghitavyāyāḥ ślāghitavyayoḥ ślāghitavyānām
Locativeślāghitavyāyām ślāghitavyayoḥ ślāghitavyāsu

Adverb -ślāghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria