Declension table of ?ślāghamāna

Deva

MasculineSingularDualPlural
Nominativeślāghamānaḥ ślāghamānau ślāghamānāḥ
Vocativeślāghamāna ślāghamānau ślāghamānāḥ
Accusativeślāghamānam ślāghamānau ślāghamānān
Instrumentalślāghamānena ślāghamānābhyām ślāghamānaiḥ ślāghamānebhiḥ
Dativeślāghamānāya ślāghamānābhyām ślāghamānebhyaḥ
Ablativeślāghamānāt ślāghamānābhyām ślāghamānebhyaḥ
Genitiveślāghamānasya ślāghamānayoḥ ślāghamānānām
Locativeślāghamāne ślāghamānayoḥ ślāghamāneṣu

Compound ślāghamāna -

Adverb -ślāghamānam -ślāghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria