Declension table of ?ślāghita

Deva

MasculineSingularDualPlural
Nominativeślāghitaḥ ślāghitau ślāghitāḥ
Vocativeślāghita ślāghitau ślāghitāḥ
Accusativeślāghitam ślāghitau ślāghitān
Instrumentalślāghitena ślāghitābhyām ślāghitaiḥ ślāghitebhiḥ
Dativeślāghitāya ślāghitābhyām ślāghitebhyaḥ
Ablativeślāghitāt ślāghitābhyām ślāghitebhyaḥ
Genitiveślāghitasya ślāghitayoḥ ślāghitānām
Locativeślāghite ślāghitayoḥ ślāghiteṣu

Compound ślāghita -

Adverb -ślāghitam -ślāghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria