Declension table of ?ślāghamāna

Deva

NeuterSingularDualPlural
Nominativeślāghamānam ślāghamāne ślāghamānāni
Vocativeślāghamāna ślāghamāne ślāghamānāni
Accusativeślāghamānam ślāghamāne ślāghamānāni
Instrumentalślāghamānena ślāghamānābhyām ślāghamānaiḥ
Dativeślāghamānāya ślāghamānābhyām ślāghamānebhyaḥ
Ablativeślāghamānāt ślāghamānābhyām ślāghamānebhyaḥ
Genitiveślāghamānasya ślāghamānayoḥ ślāghamānānām
Locativeślāghamāne ślāghamānayoḥ ślāghamāneṣu

Compound ślāghamāna -

Adverb -ślāghamānam -ślāghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria