Declension table of ?ślāghya

Deva

MasculineSingularDualPlural
Nominativeślāghyaḥ ślāghyau ślāghyāḥ
Vocativeślāghya ślāghyau ślāghyāḥ
Accusativeślāghyam ślāghyau ślāghyān
Instrumentalślāghyena ślāghyābhyām ślāghyaiḥ ślāghyebhiḥ
Dativeślāghyāya ślāghyābhyām ślāghyebhyaḥ
Ablativeślāghyāt ślāghyābhyām ślāghyebhyaḥ
Genitiveślāghyasya ślāghyayoḥ ślāghyānām
Locativeślāghye ślāghyayoḥ ślāghyeṣu

Compound ślāghya -

Adverb -ślāghyam -ślāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria