Declension table of ?śaślāghāna

Deva

MasculineSingularDualPlural
Nominativeśaślāghānaḥ śaślāghānau śaślāghānāḥ
Vocativeśaślāghāna śaślāghānau śaślāghānāḥ
Accusativeśaślāghānam śaślāghānau śaślāghānān
Instrumentalśaślāghānena śaślāghānābhyām śaślāghānaiḥ śaślāghānebhiḥ
Dativeśaślāghānāya śaślāghānābhyām śaślāghānebhyaḥ
Ablativeśaślāghānāt śaślāghānābhyām śaślāghānebhyaḥ
Genitiveśaślāghānasya śaślāghānayoḥ śaślāghānānām
Locativeśaślāghāne śaślāghānayoḥ śaślāghāneṣu

Compound śaślāghāna -

Adverb -śaślāghānam -śaślāghānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria