Conjugation tables of veṣṭ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstveṣṭe veṣṭāvahe veṣṭāmahe
Secondveṣṭase veṣṭethe veṣṭadhve
Thirdveṣṭate veṣṭete veṣṭante


PassiveSingularDualPlural
Firstveṣṭye veṣṭyāvahe veṣṭyāmahe
Secondveṣṭyase veṣṭyethe veṣṭyadhve
Thirdveṣṭyate veṣṭyete veṣṭyante


Imperfect

MiddleSingularDualPlural
Firstaveṣṭe aveṣṭāvahi aveṣṭāmahi
Secondaveṣṭathāḥ aveṣṭethām aveṣṭadhvam
Thirdaveṣṭata aveṣṭetām aveṣṭanta


PassiveSingularDualPlural
Firstaveṣṭye aveṣṭyāvahi aveṣṭyāmahi
Secondaveṣṭyathāḥ aveṣṭyethām aveṣṭyadhvam
Thirdaveṣṭyata aveṣṭyetām aveṣṭyanta


Optative

MiddleSingularDualPlural
Firstveṣṭeya veṣṭevahi veṣṭemahi
Secondveṣṭethāḥ veṣṭeyāthām veṣṭedhvam
Thirdveṣṭeta veṣṭeyātām veṣṭeran


PassiveSingularDualPlural
Firstveṣṭyeya veṣṭyevahi veṣṭyemahi
Secondveṣṭyethāḥ veṣṭyeyāthām veṣṭyedhvam
Thirdveṣṭyeta veṣṭyeyātām veṣṭyeran


Imperative

MiddleSingularDualPlural
Firstveṣṭai veṣṭāvahai veṣṭāmahai
Secondveṣṭasva veṣṭethām veṣṭadhvam
Thirdveṣṭatām veṣṭetām veṣṭantām


PassiveSingularDualPlural
Firstveṣṭyai veṣṭyāvahai veṣṭyāmahai
Secondveṣṭyasva veṣṭyethām veṣṭyadhvam
Thirdveṣṭyatām veṣṭyetām veṣṭyantām


Future

MiddleSingularDualPlural
Firstveṣṭiṣye veṣṭiṣyāvahe veṣṭiṣyāmahe
Secondveṣṭiṣyase veṣṭiṣyethe veṣṭiṣyadhve
Thirdveṣṭiṣyate veṣṭiṣyete veṣṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṣṭitāsmi veṣṭitāsvaḥ veṣṭitāsmaḥ
Secondveṣṭitāsi veṣṭitāsthaḥ veṣṭitāstha
Thirdveṣṭitā veṣṭitārau veṣṭitāraḥ


Perfect

MiddleSingularDualPlural
Firstvaveṣṭe vaveṣṭivahe vaveṣṭimahe
Secondvaveṣṭiṣe vaveṣṭāthe vaveṣṭidhve
Thirdvaveṣṭe vaveṣṭāte vaveṣṭire


Benedictive

ActiveSingularDualPlural
Firstveṣṭyāsam veṣṭyāsva veṣṭyāsma
Secondveṣṭyāḥ veṣṭyāstam veṣṭyāsta
Thirdveṣṭyāt veṣṭyāstām veṣṭyāsuḥ

Participles

Past Passive Participle
veṣṭita m. n. veṣṭitā f.

Past Active Participle
veṣṭitavat m. n. veṣṭitavatī f.

Present Middle Participle
veṣṭamāna m. n. veṣṭamānā f.

Present Passive Participle
veṣṭyamāna m. n. veṣṭyamānā f.

Future Middle Participle
veṣṭiṣyamāṇa m. n. veṣṭiṣyamāṇā f.

Future Passive Participle
veṣṭitavya m. n. veṣṭitavyā f.

Future Passive Participle
veṣṭya m. n. veṣṭyā f.

Future Passive Participle
veṣṭanīya m. n. veṣṭanīyā f.

Perfect Middle Participle
vaveṣṭāna m. n. vaveṣṭānā f.

Indeclinable forms

Infinitive
veṣṭitum

Absolutive
veṣṭitvā

Absolutive
-veṣṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstveṣṭayāmi veṣṭayāvaḥ veṣṭayāmaḥ
Secondveṣṭayasi veṣṭayathaḥ veṣṭayatha
Thirdveṣṭayati veṣṭayataḥ veṣṭayanti


MiddleSingularDualPlural
Firstveṣṭaye veṣṭayāvahe veṣṭayāmahe
Secondveṣṭayase veṣṭayethe veṣṭayadhve
Thirdveṣṭayate veṣṭayete veṣṭayante


PassiveSingularDualPlural
Firstveṣṭye veṣṭyāvahe veṣṭyāmahe
Secondveṣṭyase veṣṭyethe veṣṭyadhve
Thirdveṣṭyate veṣṭyete veṣṭyante


Imperfect

ActiveSingularDualPlural
Firstaveṣṭayam aveṣṭayāva aveṣṭayāma
Secondaveṣṭayaḥ aveṣṭayatam aveṣṭayata
Thirdaveṣṭayat aveṣṭayatām aveṣṭayan


MiddleSingularDualPlural
Firstaveṣṭaye aveṣṭayāvahi aveṣṭayāmahi
Secondaveṣṭayathāḥ aveṣṭayethām aveṣṭayadhvam
Thirdaveṣṭayata aveṣṭayetām aveṣṭayanta


PassiveSingularDualPlural
Firstaveṣṭye aveṣṭyāvahi aveṣṭyāmahi
Secondaveṣṭyathāḥ aveṣṭyethām aveṣṭyadhvam
Thirdaveṣṭyata aveṣṭyetām aveṣṭyanta


Optative

ActiveSingularDualPlural
Firstveṣṭayeyam veṣṭayeva veṣṭayema
Secondveṣṭayeḥ veṣṭayetam veṣṭayeta
Thirdveṣṭayet veṣṭayetām veṣṭayeyuḥ


MiddleSingularDualPlural
Firstveṣṭayeya veṣṭayevahi veṣṭayemahi
Secondveṣṭayethāḥ veṣṭayeyāthām veṣṭayedhvam
Thirdveṣṭayeta veṣṭayeyātām veṣṭayeran


PassiveSingularDualPlural
Firstveṣṭyeya veṣṭyevahi veṣṭyemahi
Secondveṣṭyethāḥ veṣṭyeyāthām veṣṭyedhvam
Thirdveṣṭyeta veṣṭyeyātām veṣṭyeran


Imperative

ActiveSingularDualPlural
Firstveṣṭayāni veṣṭayāva veṣṭayāma
Secondveṣṭaya veṣṭayatam veṣṭayata
Thirdveṣṭayatu veṣṭayatām veṣṭayantu


MiddleSingularDualPlural
Firstveṣṭayai veṣṭayāvahai veṣṭayāmahai
Secondveṣṭayasva veṣṭayethām veṣṭayadhvam
Thirdveṣṭayatām veṣṭayetām veṣṭayantām


PassiveSingularDualPlural
Firstveṣṭyai veṣṭyāvahai veṣṭyāmahai
Secondveṣṭyasva veṣṭyethām veṣṭyadhvam
Thirdveṣṭyatām veṣṭyetām veṣṭyantām


Future

ActiveSingularDualPlural
Firstveṣṭayiṣyāmi veṣṭayiṣyāvaḥ veṣṭayiṣyāmaḥ
Secondveṣṭayiṣyasi veṣṭayiṣyathaḥ veṣṭayiṣyatha
Thirdveṣṭayiṣyati veṣṭayiṣyataḥ veṣṭayiṣyanti


MiddleSingularDualPlural
Firstveṣṭayiṣye veṣṭayiṣyāvahe veṣṭayiṣyāmahe
Secondveṣṭayiṣyase veṣṭayiṣyethe veṣṭayiṣyadhve
Thirdveṣṭayiṣyate veṣṭayiṣyete veṣṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṣṭayitāsmi veṣṭayitāsvaḥ veṣṭayitāsmaḥ
Secondveṣṭayitāsi veṣṭayitāsthaḥ veṣṭayitāstha
Thirdveṣṭayitā veṣṭayitārau veṣṭayitāraḥ

Participles

Past Passive Participle
veṣṭita m. n. veṣṭitā f.

Past Active Participle
veṣṭitavat m. n. veṣṭitavatī f.

Present Active Participle
veṣṭayat m. n. veṣṭayantī f.

Present Middle Participle
veṣṭayamāna m. n. veṣṭayamānā f.

Present Passive Participle
veṣṭyamāna m. n. veṣṭyamānā f.

Future Active Participle
veṣṭayiṣyat m. n. veṣṭayiṣyantī f.

Future Middle Participle
veṣṭayiṣyamāṇa m. n. veṣṭayiṣyamāṇā f.

Future Passive Participle
veṣṭya m. n. veṣṭyā f.

Future Passive Participle
veṣṭanīya m. n. veṣṭanīyā f.

Future Passive Participle
veṣṭayitavya m. n. veṣṭayitavyā f.

Indeclinable forms

Infinitive
veṣṭayitum

Absolutive
veṣṭayitvā

Absolutive
-veṣṭya

Periphrastic Perfect
veṣṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria