Declension table of ?veṣṭayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṣṭayamānam | veṣṭayamāne | veṣṭayamānāni |
Vocative | veṣṭayamāna | veṣṭayamāne | veṣṭayamānāni |
Accusative | veṣṭayamānam | veṣṭayamāne | veṣṭayamānāni |
Instrumental | veṣṭayamānena | veṣṭayamānābhyām | veṣṭayamānaiḥ |
Dative | veṣṭayamānāya | veṣṭayamānābhyām | veṣṭayamānebhyaḥ |
Ablative | veṣṭayamānāt | veṣṭayamānābhyām | veṣṭayamānebhyaḥ |
Genitive | veṣṭayamānasya | veṣṭayamānayoḥ | veṣṭayamānānām |
Locative | veṣṭayamāne | veṣṭayamānayoḥ | veṣṭayamāneṣu |