Declension table of ?veṣṭayamāna

Deva

NeuterSingularDualPlural
Nominativeveṣṭayamānam veṣṭayamāne veṣṭayamānāni
Vocativeveṣṭayamāna veṣṭayamāne veṣṭayamānāni
Accusativeveṣṭayamānam veṣṭayamāne veṣṭayamānāni
Instrumentalveṣṭayamānena veṣṭayamānābhyām veṣṭayamānaiḥ
Dativeveṣṭayamānāya veṣṭayamānābhyām veṣṭayamānebhyaḥ
Ablativeveṣṭayamānāt veṣṭayamānābhyām veṣṭayamānebhyaḥ
Genitiveveṣṭayamānasya veṣṭayamānayoḥ veṣṭayamānānām
Locativeveṣṭayamāne veṣṭayamānayoḥ veṣṭayamāneṣu

Compound veṣṭayamāna -

Adverb -veṣṭayamānam -veṣṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria