Declension table of ?veṣṭayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṣṭayamānaḥ | veṣṭayamānau | veṣṭayamānāḥ |
Vocative | veṣṭayamāna | veṣṭayamānau | veṣṭayamānāḥ |
Accusative | veṣṭayamānam | veṣṭayamānau | veṣṭayamānān |
Instrumental | veṣṭayamānena | veṣṭayamānābhyām | veṣṭayamānaiḥ veṣṭayamānebhiḥ |
Dative | veṣṭayamānāya | veṣṭayamānābhyām | veṣṭayamānebhyaḥ |
Ablative | veṣṭayamānāt | veṣṭayamānābhyām | veṣṭayamānebhyaḥ |
Genitive | veṣṭayamānasya | veṣṭayamānayoḥ | veṣṭayamānānām |
Locative | veṣṭayamāne | veṣṭayamānayoḥ | veṣṭayamāneṣu |