Declension table of ?veṣṭayamāna

Deva

MasculineSingularDualPlural
Nominativeveṣṭayamānaḥ veṣṭayamānau veṣṭayamānāḥ
Vocativeveṣṭayamāna veṣṭayamānau veṣṭayamānāḥ
Accusativeveṣṭayamānam veṣṭayamānau veṣṭayamānān
Instrumentalveṣṭayamānena veṣṭayamānābhyām veṣṭayamānaiḥ veṣṭayamānebhiḥ
Dativeveṣṭayamānāya veṣṭayamānābhyām veṣṭayamānebhyaḥ
Ablativeveṣṭayamānāt veṣṭayamānābhyām veṣṭayamānebhyaḥ
Genitiveveṣṭayamānasya veṣṭayamānayoḥ veṣṭayamānānām
Locativeveṣṭayamāne veṣṭayamānayoḥ veṣṭayamāneṣu

Compound veṣṭayamāna -

Adverb -veṣṭayamānam -veṣṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria