Declension table of ?veṣṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṣṭyamānam | veṣṭyamāne | veṣṭyamānāni |
Vocative | veṣṭyamāna | veṣṭyamāne | veṣṭyamānāni |
Accusative | veṣṭyamānam | veṣṭyamāne | veṣṭyamānāni |
Instrumental | veṣṭyamānena | veṣṭyamānābhyām | veṣṭyamānaiḥ |
Dative | veṣṭyamānāya | veṣṭyamānābhyām | veṣṭyamānebhyaḥ |
Ablative | veṣṭyamānāt | veṣṭyamānābhyām | veṣṭyamānebhyaḥ |
Genitive | veṣṭyamānasya | veṣṭyamānayoḥ | veṣṭyamānānām |
Locative | veṣṭyamāne | veṣṭyamānayoḥ | veṣṭyamāneṣu |