Declension table of ?veṣṭyamāna

Deva

NeuterSingularDualPlural
Nominativeveṣṭyamānam veṣṭyamāne veṣṭyamānāni
Vocativeveṣṭyamāna veṣṭyamāne veṣṭyamānāni
Accusativeveṣṭyamānam veṣṭyamāne veṣṭyamānāni
Instrumentalveṣṭyamānena veṣṭyamānābhyām veṣṭyamānaiḥ
Dativeveṣṭyamānāya veṣṭyamānābhyām veṣṭyamānebhyaḥ
Ablativeveṣṭyamānāt veṣṭyamānābhyām veṣṭyamānebhyaḥ
Genitiveveṣṭyamānasya veṣṭyamānayoḥ veṣṭyamānānām
Locativeveṣṭyamāne veṣṭyamānayoḥ veṣṭyamāneṣu

Compound veṣṭyamāna -

Adverb -veṣṭyamānam -veṣṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria