Declension table of ?veṣṭayat

Deva

MasculineSingularDualPlural
Nominativeveṣṭayan veṣṭayantau veṣṭayantaḥ
Vocativeveṣṭayan veṣṭayantau veṣṭayantaḥ
Accusativeveṣṭayantam veṣṭayantau veṣṭayataḥ
Instrumentalveṣṭayatā veṣṭayadbhyām veṣṭayadbhiḥ
Dativeveṣṭayate veṣṭayadbhyām veṣṭayadbhyaḥ
Ablativeveṣṭayataḥ veṣṭayadbhyām veṣṭayadbhyaḥ
Genitiveveṣṭayataḥ veṣṭayatoḥ veṣṭayatām
Locativeveṣṭayati veṣṭayatoḥ veṣṭayatsu

Compound veṣṭayat -

Adverb -veṣṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria