Declension table of ?veṣṭayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṣṭayan | veṣṭayantau | veṣṭayantaḥ |
Vocative | veṣṭayan | veṣṭayantau | veṣṭayantaḥ |
Accusative | veṣṭayantam | veṣṭayantau | veṣṭayataḥ |
Instrumental | veṣṭayatā | veṣṭayadbhyām | veṣṭayadbhiḥ |
Dative | veṣṭayate | veṣṭayadbhyām | veṣṭayadbhyaḥ |
Ablative | veṣṭayataḥ | veṣṭayadbhyām | veṣṭayadbhyaḥ |
Genitive | veṣṭayataḥ | veṣṭayatoḥ | veṣṭayatām |
Locative | veṣṭayati | veṣṭayatoḥ | veṣṭayatsu |