Declension table of ?veṣṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeveṣṭayiṣyan veṣṭayiṣyantau veṣṭayiṣyantaḥ
Vocativeveṣṭayiṣyan veṣṭayiṣyantau veṣṭayiṣyantaḥ
Accusativeveṣṭayiṣyantam veṣṭayiṣyantau veṣṭayiṣyataḥ
Instrumentalveṣṭayiṣyatā veṣṭayiṣyadbhyām veṣṭayiṣyadbhiḥ
Dativeveṣṭayiṣyate veṣṭayiṣyadbhyām veṣṭayiṣyadbhyaḥ
Ablativeveṣṭayiṣyataḥ veṣṭayiṣyadbhyām veṣṭayiṣyadbhyaḥ
Genitiveveṣṭayiṣyataḥ veṣṭayiṣyatoḥ veṣṭayiṣyatām
Locativeveṣṭayiṣyati veṣṭayiṣyatoḥ veṣṭayiṣyatsu

Compound veṣṭayiṣyat -

Adverb -veṣṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria