तिङन्तावली
वेष्ट्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टते
वेष्टेते
वेष्टन्ते
मध्यम
वेष्टसे
वेष्टेथे
वेष्टध्वे
उत्तम
वेष्टे
वेष्टावहे
वेष्टामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्यते
वेष्ट्येते
वेष्ट्यन्ते
मध्यम
वेष्ट्यसे
वेष्ट्येथे
वेष्ट्यध्वे
उत्तम
वेष्ट्ये
वेष्ट्यावहे
वेष्ट्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेष्टत
अवेष्टेताम्
अवेष्टन्त
मध्यम
अवेष्टथाः
अवेष्टेथाम्
अवेष्टध्वम्
उत्तम
अवेष्टे
अवेष्टावहि
अवेष्टामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेष्ट्यत
अवेष्ट्येताम्
अवेष्ट्यन्त
मध्यम
अवेष्ट्यथाः
अवेष्ट्येथाम्
अवेष्ट्यध्वम्
उत्तम
अवेष्ट्ये
अवेष्ट्यावहि
अवेष्ट्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टेत
वेष्टेयाताम्
वेष्टेरन्
मध्यम
वेष्टेथाः
वेष्टेयाथाम्
वेष्टेध्वम्
उत्तम
वेष्टेय
वेष्टेवहि
वेष्टेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्येत
वेष्ट्येयाताम्
वेष्ट्येरन्
मध्यम
वेष्ट्येथाः
वेष्ट्येयाथाम्
वेष्ट्येध्वम्
उत्तम
वेष्ट्येय
वेष्ट्येवहि
वेष्ट्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टताम्
वेष्टेताम्
वेष्टन्ताम्
मध्यम
वेष्टस्व
वेष्टेथाम्
वेष्टध्वम्
उत्तम
वेष्टै
वेष्टावहै
वेष्टामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्यताम्
वेष्ट्येताम्
वेष्ट्यन्ताम्
मध्यम
वेष्ट्यस्व
वेष्ट्येथाम्
वेष्ट्यध्वम्
उत्तम
वेष्ट्यै
वेष्ट्यावहै
वेष्ट्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टिष्यते
वेष्टिष्येते
वेष्टिष्यन्ते
मध्यम
वेष्टिष्यसे
वेष्टिष्येथे
वेष्टिष्यध्वे
उत्तम
वेष्टिष्ये
वेष्टिष्यावहे
वेष्टिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टिता
वेष्टितारौ
वेष्टितारः
मध्यम
वेष्टितासि
वेष्टितास्थः
वेष्टितास्थ
उत्तम
वेष्टितास्मि
वेष्टितास्वः
वेष्टितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ववेष्टे
ववेष्टाते
ववेष्टिरे
मध्यम
ववेष्टिषे
ववेष्टाथे
ववेष्टिध्वे
उत्तम
ववेष्टे
ववेष्टिवहे
ववेष्टिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्ट्यात्
वेष्ट्यास्ताम्
वेष्ट्यासुः
मध्यम
वेष्ट्याः
वेष्ट्यास्तम्
वेष्ट्यास्त
उत्तम
वेष्ट्यासम्
वेष्ट्यास्व
वेष्ट्यास्म
कृदन्त
क्त
वेष्टित
m.
n.
वेष्टिता
f.
क्तवतु
वेष्टितवत्
m.
n.
वेष्टितवती
f.
शानच्
वेष्टमान
m.
n.
वेष्टमाना
f.
शानच् कर्मणि
वेष्ट्यमान
m.
n.
वेष्ट्यमाना
f.
लुडादेश आत्म
वेष्टिष्यमाण
m.
n.
वेष्टिष्यमाणा
f.
तव्य
वेष्टितव्य
m.
n.
वेष्टितव्या
f.
यत्
वेष्ट्य
m.
n.
वेष्ट्या
f.
अनीयर्
वेष्टनीय
m.
n.
वेष्टनीया
f.
लिडादेश आत्म
ववेष्टान
m.
n.
ववेष्टाना
f.
अव्यय
तुमुन्
वेष्टितुम्
क्त्वा
वेष्टित्वा
ल्यप्
॰वेष्ट्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टयति
वेष्टयतः
वेष्टयन्ति
मध्यम
वेष्टयसि
वेष्टयथः
वेष्टयथ
उत्तम
वेष्टयामि
वेष्टयावः
वेष्टयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टयते
वेष्टयेते
वेष्टयन्ते
मध्यम
वेष्टयसे
वेष्टयेथे
वेष्टयध्वे
उत्तम
वेष्टये
वेष्टयावहे
वेष्टयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्यते
वेष्ट्येते
वेष्ट्यन्ते
मध्यम
वेष्ट्यसे
वेष्ट्येथे
वेष्ट्यध्वे
उत्तम
वेष्ट्ये
वेष्ट्यावहे
वेष्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेष्टयत्
अवेष्टयताम्
अवेष्टयन्
मध्यम
अवेष्टयः
अवेष्टयतम्
अवेष्टयत
उत्तम
अवेष्टयम्
अवेष्टयाव
अवेष्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेष्टयत
अवेष्टयेताम्
अवेष्टयन्त
मध्यम
अवेष्टयथाः
अवेष्टयेथाम्
अवेष्टयध्वम्
उत्तम
अवेष्टये
अवेष्टयावहि
अवेष्टयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेष्ट्यत
अवेष्ट्येताम्
अवेष्ट्यन्त
मध्यम
अवेष्ट्यथाः
अवेष्ट्येथाम्
अवेष्ट्यध्वम्
उत्तम
अवेष्ट्ये
अवेष्ट्यावहि
अवेष्ट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टयेत्
वेष्टयेताम्
वेष्टयेयुः
मध्यम
वेष्टयेः
वेष्टयेतम्
वेष्टयेत
उत्तम
वेष्टयेयम्
वेष्टयेव
वेष्टयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टयेत
वेष्टयेयाताम्
वेष्टयेरन्
मध्यम
वेष्टयेथाः
वेष्टयेयाथाम्
वेष्टयेध्वम्
उत्तम
वेष्टयेय
वेष्टयेवहि
वेष्टयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्येत
वेष्ट्येयाताम्
वेष्ट्येरन्
मध्यम
वेष्ट्येथाः
वेष्ट्येयाथाम्
वेष्ट्येध्वम्
उत्तम
वेष्ट्येय
वेष्ट्येवहि
वेष्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टयतु
वेष्टयताम्
वेष्टयन्तु
मध्यम
वेष्टय
वेष्टयतम्
वेष्टयत
उत्तम
वेष्टयानि
वेष्टयाव
वेष्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टयताम्
वेष्टयेताम्
वेष्टयन्ताम्
मध्यम
वेष्टयस्व
वेष्टयेथाम्
वेष्टयध्वम्
उत्तम
वेष्टयै
वेष्टयावहै
वेष्टयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेष्ट्यताम्
वेष्ट्येताम्
वेष्ट्यन्ताम्
मध्यम
वेष्ट्यस्व
वेष्ट्येथाम्
वेष्ट्यध्वम्
उत्तम
वेष्ट्यै
वेष्ट्यावहै
वेष्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टयिष्यति
वेष्टयिष्यतः
वेष्टयिष्यन्ति
मध्यम
वेष्टयिष्यसि
वेष्टयिष्यथः
वेष्टयिष्यथ
उत्तम
वेष्टयिष्यामि
वेष्टयिष्यावः
वेष्टयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेष्टयिष्यते
वेष्टयिष्येते
वेष्टयिष्यन्ते
मध्यम
वेष्टयिष्यसे
वेष्टयिष्येथे
वेष्टयिष्यध्वे
उत्तम
वेष्टयिष्ये
वेष्टयिष्यावहे
वेष्टयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेष्टयिता
वेष्टयितारौ
वेष्टयितारः
मध्यम
वेष्टयितासि
वेष्टयितास्थः
वेष्टयितास्थ
उत्तम
वेष्टयितास्मि
वेष्टयितास्वः
वेष्टयितास्मः
कृदन्त
क्त
वेष्टित
m.
n.
वेष्टिता
f.
क्तवतु
वेष्टितवत्
m.
n.
वेष्टितवती
f.
शतृ
वेष्टयत्
m.
n.
वेष्टयन्ती
f.
शानच्
वेष्टयमान
m.
n.
वेष्टयमाना
f.
शानच् कर्मणि
वेष्ट्यमान
m.
n.
वेष्ट्यमाना
f.
लुडादेश पर
वेष्टयिष्यत्
m.
n.
वेष्टयिष्यन्ती
f.
लुडादेश आत्म
वेष्टयिष्यमाण
m.
n.
वेष्टयिष्यमाणा
f.
यत्
वेष्ट्य
m.
n.
वेष्ट्या
f.
अनीयर्
वेष्टनीय
m.
n.
वेष्टनीया
f.
तव्य
वेष्टयितव्य
m.
n.
वेष्टयितव्या
f.
अव्यय
तुमुन्
वेष्टयितुम्
क्त्वा
वेष्टयित्वा
ल्यप्
॰वेष्ट्य
लिट्
वेष्टयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025