सुबन्तावली ?उत्पुच्छ्यमान

Roma

पुमान्एकद्विबहु
प्रथमाउत्पुच्छ्यमानः उत्पुच्छ्यमानौ उत्पुच्छ्यमानाः
सम्बोधनम्उत्पुच्छ्यमान उत्पुच्छ्यमानौ उत्पुच्छ्यमानाः
द्वितीयाउत्पुच्छ्यमानम् उत्पुच्छ्यमानौ उत्पुच्छ्यमानान्
तृतीयाउत्पुच्छ्यमानेन उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानैः उत्पुच्छ्यमानेभिः
चतुर्थीउत्पुच्छ्यमानाय उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानेभ्यः
पञ्चमीउत्पुच्छ्यमानात् उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानेभ्यः
षष्ठीउत्पुच्छ्यमानस्य उत्पुच्छ्यमानयोः उत्पुच्छ्यमानानाम्
सप्तमीउत्पुच्छ्यमाने उत्पुच्छ्यमानयोः उत्पुच्छ्यमानेषु

समास उत्पुच्छ्यमान

अव्यय ॰उत्पुच्छ्यमानम् ॰उत्पुच्छ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria