सुबन्तावली ?उत्पुच्छ्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमाउत्पुच्छ्यमाना उत्पुच्छ्यमाने उत्पुच्छ्यमानाः
सम्बोधनम्उत्पुच्छ्यमाने उत्पुच्छ्यमाने उत्पुच्छ्यमानाः
द्वितीयाउत्पुच्छ्यमानाम् उत्पुच्छ्यमाने उत्पुच्छ्यमानाः
तृतीयाउत्पुच्छ्यमानया उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानाभिः
चतुर्थीउत्पुच्छ्यमानायै उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानाभ्यः
पञ्चमीउत्पुच्छ्यमानायाः उत्पुच्छ्यमानाभ्याम् उत्पुच्छ्यमानाभ्यः
षष्ठीउत्पुच्छ्यमानायाः उत्पुच्छ्यमानयोः उत्पुच्छ्यमानानाम्
सप्तमीउत्पुच्छ्यमानायाम् उत्पुच्छ्यमानयोः उत्पुच्छ्यमानासु

अव्यय ॰उत्पुच्छ्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria