सुबन्तावली उत्पुच्छयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उत्पुच्छयितव्यम् | उत्पुच्छयितव्ये | उत्पुच्छयितव्यानि |
सम्बोधनम् | उत्पुच्छयितव्य | उत्पुच्छयितव्ये | उत्पुच्छयितव्यानि |
द्वितीया | उत्पुच्छयितव्यम् | उत्पुच्छयितव्ये | उत्पुच्छयितव्यानि |
तृतीया | उत्पुच्छयितव्येन | उत्पुच्छयितव्याभ्याम् | उत्पुच्छयितव्यैः |
चतुर्थी | उत्पुच्छयितव्याय | उत्पुच्छयितव्याभ्याम् | उत्पुच्छयितव्येभ्यः |
पञ्चमी | उत्पुच्छयितव्यात् | उत्पुच्छयितव्याभ्याम् | उत्पुच्छयितव्येभ्यः |
षष्ठी | उत्पुच्छयितव्यस्य | उत्पुच्छयितव्ययोः | उत्पुच्छयितव्यानाम् |
सप्तमी | उत्पुच्छयितव्ये | उत्पुच्छयितव्ययोः | उत्पुच्छयितव्येषु |