सुबन्तावली ?उत्पुच्छयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पुच्छयिष्यमाणम् उत्पुच्छयिष्यमाणे उत्पुच्छयिष्यमाणानि
सम्बोधनम्उत्पुच्छयिष्यमाण उत्पुच्छयिष्यमाणे उत्पुच्छयिष्यमाणानि
द्वितीयाउत्पुच्छयिष्यमाणम् उत्पुच्छयिष्यमाणे उत्पुच्छयिष्यमाणानि
तृतीयाउत्पुच्छयिष्यमाणेन उत्पुच्छयिष्यमाणाभ्याम् उत्पुच्छयिष्यमाणैः
चतुर्थीउत्पुच्छयिष्यमाणाय उत्पुच्छयिष्यमाणाभ्याम् उत्पुच्छयिष्यमाणेभ्यः
पञ्चमीउत्पुच्छयिष्यमाणात् उत्पुच्छयिष्यमाणाभ्याम् उत्पुच्छयिष्यमाणेभ्यः
षष्ठीउत्पुच्छयिष्यमाणस्य उत्पुच्छयिष्यमाणयोः उत्पुच्छयिष्यमाणानाम्
सप्तमीउत्पुच्छयिष्यमाणे उत्पुच्छयिष्यमाणयोः उत्पुच्छयिष्यमाणेषु

समास उत्पुच्छयिष्यमाण

अव्यय ॰उत्पुच्छयिष्यमाणम् ॰उत्पुच्छयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria