सुबन्तावली ?उत्पुच्छयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्पुच्छयितव्यः उत्पुच्छयितव्यौ उत्पुच्छयितव्याः
सम्बोधनम्उत्पुच्छयितव्य उत्पुच्छयितव्यौ उत्पुच्छयितव्याः
द्वितीयाउत्पुच्छयितव्यम् उत्पुच्छयितव्यौ उत्पुच्छयितव्यान्
तृतीयाउत्पुच्छयितव्येन उत्पुच्छयितव्याभ्याम् उत्पुच्छयितव्यैः उत्पुच्छयितव्येभिः
चतुर्थीउत्पुच्छयितव्याय उत्पुच्छयितव्याभ्याम् उत्पुच्छयितव्येभ्यः
पञ्चमीउत्पुच्छयितव्यात् उत्पुच्छयितव्याभ्याम् उत्पुच्छयितव्येभ्यः
षष्ठीउत्पुच्छयितव्यस्य उत्पुच्छयितव्ययोः उत्पुच्छयितव्यानाम्
सप्तमीउत्पुच्छयितव्ये उत्पुच्छयितव्ययोः उत्पुच्छयितव्येषु

समास उत्पुच्छयितव्य

अव्यय ॰उत्पुच्छयितव्यम् ॰उत्पुच्छयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria